| Singular | Dual | Plural |
Nominative |
नृपनापितपुत्रन्यायः
nṛpanāpitaputranyāyaḥ
|
नृपनापितपुत्रन्यायौ
nṛpanāpitaputranyāyau
|
नृपनापितपुत्रन्यायाः
nṛpanāpitaputranyāyāḥ
|
Vocative |
नृपनापितपुत्रन्याय
nṛpanāpitaputranyāya
|
नृपनापितपुत्रन्यायौ
nṛpanāpitaputranyāyau
|
नृपनापितपुत्रन्यायाः
nṛpanāpitaputranyāyāḥ
|
Accusative |
नृपनापितपुत्रन्यायम्
nṛpanāpitaputranyāyam
|
नृपनापितपुत्रन्यायौ
nṛpanāpitaputranyāyau
|
नृपनापितपुत्रन्यायान्
nṛpanāpitaputranyāyān
|
Instrumental |
नृपनापितपुत्रन्यायेन
nṛpanāpitaputranyāyena
|
नृपनापितपुत्रन्यायाभ्याम्
nṛpanāpitaputranyāyābhyām
|
नृपनापितपुत्रन्यायैः
nṛpanāpitaputranyāyaiḥ
|
Dative |
नृपनापितपुत्रन्यायाय
nṛpanāpitaputranyāyāya
|
नृपनापितपुत्रन्यायाभ्याम्
nṛpanāpitaputranyāyābhyām
|
नृपनापितपुत्रन्यायेभ्यः
nṛpanāpitaputranyāyebhyaḥ
|
Ablative |
नृपनापितपुत्रन्यायात्
nṛpanāpitaputranyāyāt
|
नृपनापितपुत्रन्यायाभ्याम्
nṛpanāpitaputranyāyābhyām
|
नृपनापितपुत्रन्यायेभ्यः
nṛpanāpitaputranyāyebhyaḥ
|
Genitive |
नृपनापितपुत्रन्यायस्य
nṛpanāpitaputranyāyasya
|
नृपनापितपुत्रन्याययोः
nṛpanāpitaputranyāyayoḥ
|
नृपनापितपुत्रन्यायानाम्
nṛpanāpitaputranyāyānām
|
Locative |
नृपनापितपुत्रन्याये
nṛpanāpitaputranyāye
|
नृपनापितपुत्रन्याययोः
nṛpanāpitaputranyāyayoḥ
|
नृपनापितपुत्रन्यायेषु
nṛpanāpitaputranyāyeṣu
|