Singular | Dual | Plural | |
Nominative |
नृमणाः
nṛmaṇāḥ |
नृमणसौ
nṛmaṇasau |
नृमणसः
nṛmaṇasaḥ |
Vocative |
नृमणः
nṛmaṇaḥ |
नृमणसौ
nṛmaṇasau |
नृमणसः
nṛmaṇasaḥ |
Accusative |
नृमणसम्
nṛmaṇasam |
नृमणसौ
nṛmaṇasau |
नृमणसः
nṛmaṇasaḥ |
Instrumental |
नृमणसा
nṛmaṇasā |
नृमणोभ्याम्
nṛmaṇobhyām |
नृमणोभिः
nṛmaṇobhiḥ |
Dative |
नृमणसे
nṛmaṇase |
नृमणोभ्याम्
nṛmaṇobhyām |
नृमणोभ्यः
nṛmaṇobhyaḥ |
Ablative |
नृमणसः
nṛmaṇasaḥ |
नृमणोभ्याम्
nṛmaṇobhyām |
नृमणोभ्यः
nṛmaṇobhyaḥ |
Genitive |
नृमणसः
nṛmaṇasaḥ |
नृमणसोः
nṛmaṇasoḥ |
नृमणसाम्
nṛmaṇasām |
Locative |
नृमणसि
nṛmaṇasi |
नृमणसोः
nṛmaṇasoḥ |
नृमणःसु
nṛmaṇaḥsu नृमणस्सु nṛmaṇassu |