Sanskrit tools

Sanskrit declension


Declension of नृमणि nṛmaṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृमणिः nṛmaṇiḥ
नृमणी nṛmaṇī
नृमणयः nṛmaṇayaḥ
Vocative नृमणे nṛmaṇe
नृमणी nṛmaṇī
नृमणयः nṛmaṇayaḥ
Accusative नृमणिम् nṛmaṇim
नृमणी nṛmaṇī
नृमणीन् nṛmaṇīn
Instrumental नृमणिना nṛmaṇinā
नृमणिभ्याम् nṛmaṇibhyām
नृमणिभिः nṛmaṇibhiḥ
Dative नृमणये nṛmaṇaye
नृमणिभ्याम् nṛmaṇibhyām
नृमणिभ्यः nṛmaṇibhyaḥ
Ablative नृमणेः nṛmaṇeḥ
नृमणिभ्याम् nṛmaṇibhyām
नृमणिभ्यः nṛmaṇibhyaḥ
Genitive नृमणेः nṛmaṇeḥ
नृमण्योः nṛmaṇyoḥ
नृमणीनाम् nṛmaṇīnām
Locative नृमणौ nṛmaṇau
नृमण्योः nṛmaṇyoḥ
नृमणिषु nṛmaṇiṣu