Sanskrit tools

Sanskrit declension


Declension of नृमत् nṛmat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative नृमान् nṛmān
नृमन्तौ nṛmantau
नृमन्तः nṛmantaḥ
Vocative नृमन् nṛman
नृमन्तौ nṛmantau
नृमन्तः nṛmantaḥ
Accusative नृमन्तम् nṛmantam
नृमन्तौ nṛmantau
नृमतः nṛmataḥ
Instrumental नृमता nṛmatā
नृमद्भ्याम् nṛmadbhyām
नृमद्भिः nṛmadbhiḥ
Dative नृमते nṛmate
नृमद्भ्याम् nṛmadbhyām
नृमद्भ्यः nṛmadbhyaḥ
Ablative नृमतः nṛmataḥ
नृमद्भ्याम् nṛmadbhyām
नृमद्भ्यः nṛmadbhyaḥ
Genitive नृमतः nṛmataḥ
नृमतोः nṛmatoḥ
नृमताम् nṛmatām
Locative नृमति nṛmati
नृमतोः nṛmatoḥ
नृमत्सु nṛmatsu