Sanskrit tools

Sanskrit declension


Declension of नृमत् nṛmat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative नृमत् nṛmat
नृमती nṛmatī
नृमन्ति nṛmanti
Vocative नृमत् nṛmat
नृमती nṛmatī
नृमन्ति nṛmanti
Accusative नृमत् nṛmat
नृमती nṛmatī
नृमन्ति nṛmanti
Instrumental नृमता nṛmatā
नृमद्भ्याम् nṛmadbhyām
नृमद्भिः nṛmadbhiḥ
Dative नृमते nṛmate
नृमद्भ्याम् nṛmadbhyām
नृमद्भ्यः nṛmadbhyaḥ
Ablative नृमतः nṛmataḥ
नृमद्भ्याम् nṛmadbhyām
नृमद्भ्यः nṛmadbhyaḥ
Genitive नृमतः nṛmataḥ
नृमतोः nṛmatoḥ
नृमताम् nṛmatām
Locative नृमति nṛmati
नृमतोः nṛmatoḥ
नृमत्सु nṛmatsu