Singular | Dual | Plural | |
Nominative |
नृवत्
nṛvat |
नृवती
nṛvatī |
नृवन्ति
nṛvanti |
Vocative |
नृवत्
nṛvat |
नृवती
nṛvatī |
नृवन्ति
nṛvanti |
Accusative |
नृवत्
nṛvat |
नृवती
nṛvatī |
नृवन्ति
nṛvanti |
Instrumental |
नृवता
nṛvatā |
नृवद्भ्याम्
nṛvadbhyām |
नृवद्भिः
nṛvadbhiḥ |
Dative |
नृवते
nṛvate |
नृवद्भ्याम्
nṛvadbhyām |
नृवद्भ्यः
nṛvadbhyaḥ |
Ablative |
नृवतः
nṛvataḥ |
नृवद्भ्याम्
nṛvadbhyām |
नृवद्भ्यः
nṛvadbhyaḥ |
Genitive |
नृवतः
nṛvataḥ |
नृवतोः
nṛvatoḥ |
नृवताम्
nṛvatām |
Locative |
नृवति
nṛvati |
नृवतोः
nṛvatoḥ |
नृवत्सु
nṛvatsu |