Singular | Dual | Plural | |
Nominative |
नृवत्सखि
nṛvatsakhi |
नृवत्सखिनी
nṛvatsakhinī |
नृवत्सखीनि
nṛvatsakhīni |
Vocative |
नृवत्सखे
nṛvatsakhe नृवत्सखि nṛvatsakhi |
नृवत्सखिनी
nṛvatsakhinī |
नृवत्सखीनि
nṛvatsakhīni |
Accusative |
नृवत्सखि
nṛvatsakhi |
नृवत्सखिनी
nṛvatsakhinī |
नृवत्सखीनि
nṛvatsakhīni |
Instrumental |
नृवत्सखिना
nṛvatsakhinā |
नृवत्सखिभ्याम्
nṛvatsakhibhyām |
नृवत्सखिभिः
nṛvatsakhibhiḥ |
Dative |
नृवत्सखिने
nṛvatsakhine |
नृवत्सखिभ्याम्
nṛvatsakhibhyām |
नृवत्सखिभ्यः
nṛvatsakhibhyaḥ |
Ablative |
नृवत्सखिनः
nṛvatsakhinaḥ |
नृवत्सखिभ्याम्
nṛvatsakhibhyām |
नृवत्सखिभ्यः
nṛvatsakhibhyaḥ |
Genitive |
नृवत्सखिनः
nṛvatsakhinaḥ |
नृवत्सखिनोः
nṛvatsakhinoḥ |
नृवत्सखीनाम्
nṛvatsakhīnām |
Locative |
नृवत्सखिनि
nṛvatsakhini |
नृवत्सखिनोः
nṛvatsakhinoḥ |
नृवत्सखिषु
nṛvatsakhiṣu |