Singular | Dual | Plural | |
Nominative |
नृवाहाः
nṛvāhāḥ |
नृवाहसौ
nṛvāhasau |
नृवाहसः
nṛvāhasaḥ |
Vocative |
नृवाहः
nṛvāhaḥ |
नृवाहसौ
nṛvāhasau |
नृवाहसः
nṛvāhasaḥ |
Accusative |
नृवाहसम्
nṛvāhasam |
नृवाहसौ
nṛvāhasau |
नृवाहसः
nṛvāhasaḥ |
Instrumental |
नृवाहसा
nṛvāhasā |
नृवाहोभ्याम्
nṛvāhobhyām |
नृवाहोभिः
nṛvāhobhiḥ |
Dative |
नृवाहसे
nṛvāhase |
नृवाहोभ्याम्
nṛvāhobhyām |
नृवाहोभ्यः
nṛvāhobhyaḥ |
Ablative |
नृवाहसः
nṛvāhasaḥ |
नृवाहोभ्याम्
nṛvāhobhyām |
नृवाहोभ्यः
nṛvāhobhyaḥ |
Genitive |
नृवाहसः
nṛvāhasaḥ |
नृवाहसोः
nṛvāhasoḥ |
नृवाहसाम्
nṛvāhasām |
Locative |
नृवाहसि
nṛvāhasi |
नृवाहसोः
nṛvāhasoḥ |
नृवाहःसु
nṛvāhaḥsu नृवाहस्सु nṛvāhassu |