| Singular | Dual | Plural |
Nominative |
नृशंसकारी
nṛśaṁsakārī
|
नृशंसकारिणौ
nṛśaṁsakāriṇau
|
नृशंसकारिणः
nṛśaṁsakāriṇaḥ
|
Vocative |
नृशंसकारिन्
nṛśaṁsakārin
|
नृशंसकारिणौ
nṛśaṁsakāriṇau
|
नृशंसकारिणः
nṛśaṁsakāriṇaḥ
|
Accusative |
नृशंसकारिणम्
nṛśaṁsakāriṇam
|
नृशंसकारिणौ
nṛśaṁsakāriṇau
|
नृशंसकारिणः
nṛśaṁsakāriṇaḥ
|
Instrumental |
नृशंसकारिणा
nṛśaṁsakāriṇā
|
नृशंसकारिभ्याम्
nṛśaṁsakāribhyām
|
नृशंसकारिभिः
nṛśaṁsakāribhiḥ
|
Dative |
नृशंसकारिणे
nṛśaṁsakāriṇe
|
नृशंसकारिभ्याम्
nṛśaṁsakāribhyām
|
नृशंसकारिभ्यः
nṛśaṁsakāribhyaḥ
|
Ablative |
नृशंसकारिणः
nṛśaṁsakāriṇaḥ
|
नृशंसकारिभ्याम्
nṛśaṁsakāribhyām
|
नृशंसकारिभ्यः
nṛśaṁsakāribhyaḥ
|
Genitive |
नृशंसकारिणः
nṛśaṁsakāriṇaḥ
|
नृशंसकारिणोः
nṛśaṁsakāriṇoḥ
|
नृशंसकारिणम्
nṛśaṁsakāriṇam
|
Locative |
नृशंसकारिणि
nṛśaṁsakāriṇi
|
नृशंसकारिणोः
nṛśaṁsakāriṇoḥ
|
नृशंसकारिषु
nṛśaṁsakāriṣu
|