| Singular | Dual | Plural |
Nominative |
नृशंसकृत्
nṛśaṁsakṛt
|
नृशंसकृतौ
nṛśaṁsakṛtau
|
नृशंसकृतः
nṛśaṁsakṛtaḥ
|
Vocative |
नृशंसकृत्
nṛśaṁsakṛt
|
नृशंसकृतौ
nṛśaṁsakṛtau
|
नृशंसकृतः
nṛśaṁsakṛtaḥ
|
Accusative |
नृशंसकृतम्
nṛśaṁsakṛtam
|
नृशंसकृतौ
nṛśaṁsakṛtau
|
नृशंसकृतः
nṛśaṁsakṛtaḥ
|
Instrumental |
नृशंसकृता
nṛśaṁsakṛtā
|
नृशंसकृद्भ्याम्
nṛśaṁsakṛdbhyām
|
नृशंसकृद्भिः
nṛśaṁsakṛdbhiḥ
|
Dative |
नृशंसकृते
nṛśaṁsakṛte
|
नृशंसकृद्भ्याम्
nṛśaṁsakṛdbhyām
|
नृशंसकृद्भ्यः
nṛśaṁsakṛdbhyaḥ
|
Ablative |
नृशंसकृतः
nṛśaṁsakṛtaḥ
|
नृशंसकृद्भ्याम्
nṛśaṁsakṛdbhyām
|
नृशंसकृद्भ्यः
nṛśaṁsakṛdbhyaḥ
|
Genitive |
नृशंसकृतः
nṛśaṁsakṛtaḥ
|
नृशंसकृतोः
nṛśaṁsakṛtoḥ
|
नृशंसकृताम्
nṛśaṁsakṛtām
|
Locative |
नृशंसकृति
nṛśaṁsakṛti
|
नृशंसकृतोः
nṛśaṁsakṛtoḥ
|
नृशंसकृत्सु
nṛśaṁsakṛtsu
|