Sanskrit tools

Sanskrit declension


Declension of नृशंसता nṛśaṁsatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृशंसता nṛśaṁsatā
नृशंसते nṛśaṁsate
नृशंसताः nṛśaṁsatāḥ
Vocative नृशंसते nṛśaṁsate
नृशंसते nṛśaṁsate
नृशंसताः nṛśaṁsatāḥ
Accusative नृशंसताम् nṛśaṁsatām
नृशंसते nṛśaṁsate
नृशंसताः nṛśaṁsatāḥ
Instrumental नृशंसतया nṛśaṁsatayā
नृशंसताभ्याम् nṛśaṁsatābhyām
नृशंसताभिः nṛśaṁsatābhiḥ
Dative नृशंसतायै nṛśaṁsatāyai
नृशंसताभ्याम् nṛśaṁsatābhyām
नृशंसताभ्यः nṛśaṁsatābhyaḥ
Ablative नृशंसतायाः nṛśaṁsatāyāḥ
नृशंसताभ्याम् nṛśaṁsatābhyām
नृशंसताभ्यः nṛśaṁsatābhyaḥ
Genitive नृशंसतायाः nṛśaṁsatāyāḥ
नृशंसतयोः nṛśaṁsatayoḥ
नृशंसतानाम् nṛśaṁsatānām
Locative नृशंसतायाम् nṛśaṁsatāyām
नृशंसतयोः nṛśaṁsatayoḥ
नृशंसतासु nṛśaṁsatāsu