| Singular | Dual | Plural |
Nominative |
नृशंसवान्
nṛśaṁsavān
|
नृशंसवन्तौ
nṛśaṁsavantau
|
नृशंसवन्तः
nṛśaṁsavantaḥ
|
Vocative |
नृशंसवन्
nṛśaṁsavan
|
नृशंसवन्तौ
nṛśaṁsavantau
|
नृशंसवन्तः
nṛśaṁsavantaḥ
|
Accusative |
नृशंसवन्तम्
nṛśaṁsavantam
|
नृशंसवन्तौ
nṛśaṁsavantau
|
नृशंसवतः
nṛśaṁsavataḥ
|
Instrumental |
नृशंसवता
nṛśaṁsavatā
|
नृशंसवद्भ्याम्
nṛśaṁsavadbhyām
|
नृशंसवद्भिः
nṛśaṁsavadbhiḥ
|
Dative |
नृशंसवते
nṛśaṁsavate
|
नृशंसवद्भ्याम्
nṛśaṁsavadbhyām
|
नृशंसवद्भ्यः
nṛśaṁsavadbhyaḥ
|
Ablative |
नृशंसवतः
nṛśaṁsavataḥ
|
नृशंसवद्भ्याम्
nṛśaṁsavadbhyām
|
नृशंसवद्भ्यः
nṛśaṁsavadbhyaḥ
|
Genitive |
नृशंसवतः
nṛśaṁsavataḥ
|
नृशंसवतोः
nṛśaṁsavatoḥ
|
नृशंसवताम्
nṛśaṁsavatām
|
Locative |
नृशंसवति
nṛśaṁsavati
|
नृशंसवतोः
nṛśaṁsavatoḥ
|
नृशंसवत्सु
nṛśaṁsavatsu
|