Sanskrit tools

Sanskrit declension


Declension of नृशंसवत् nṛśaṁsavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative नृशंसवान् nṛśaṁsavān
नृशंसवन्तौ nṛśaṁsavantau
नृशंसवन्तः nṛśaṁsavantaḥ
Vocative नृशंसवन् nṛśaṁsavan
नृशंसवन्तौ nṛśaṁsavantau
नृशंसवन्तः nṛśaṁsavantaḥ
Accusative नृशंसवन्तम् nṛśaṁsavantam
नृशंसवन्तौ nṛśaṁsavantau
नृशंसवतः nṛśaṁsavataḥ
Instrumental नृशंसवता nṛśaṁsavatā
नृशंसवद्भ्याम् nṛśaṁsavadbhyām
नृशंसवद्भिः nṛśaṁsavadbhiḥ
Dative नृशंसवते nṛśaṁsavate
नृशंसवद्भ्याम् nṛśaṁsavadbhyām
नृशंसवद्भ्यः nṛśaṁsavadbhyaḥ
Ablative नृशंसवतः nṛśaṁsavataḥ
नृशंसवद्भ्याम् nṛśaṁsavadbhyām
नृशंसवद्भ्यः nṛśaṁsavadbhyaḥ
Genitive नृशंसवतः nṛśaṁsavataḥ
नृशंसवतोः nṛśaṁsavatoḥ
नृशंसवताम् nṛśaṁsavatām
Locative नृशंसवति nṛśaṁsavati
नृशंसवतोः nṛśaṁsavatoḥ
नृशंसवत्सु nṛśaṁsavatsu