Sanskrit tools

Sanskrit declension


Declension of नृशंसवत् nṛśaṁsavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative नृशंसवत् nṛśaṁsavat
नृशंसवती nṛśaṁsavatī
नृशंसवन्ति nṛśaṁsavanti
Vocative नृशंसवत् nṛśaṁsavat
नृशंसवती nṛśaṁsavatī
नृशंसवन्ति nṛśaṁsavanti
Accusative नृशंसवत् nṛśaṁsavat
नृशंसवती nṛśaṁsavatī
नृशंसवन्ति nṛśaṁsavanti
Instrumental नृशंसवता nṛśaṁsavatā
नृशंसवद्भ्याम् nṛśaṁsavadbhyām
नृशंसवद्भिः nṛśaṁsavadbhiḥ
Dative नृशंसवते nṛśaṁsavate
नृशंसवद्भ्याम् nṛśaṁsavadbhyām
नृशंसवद्भ्यः nṛśaṁsavadbhyaḥ
Ablative नृशंसवतः nṛśaṁsavataḥ
नृशंसवद्भ्याम् nṛśaṁsavadbhyām
नृशंसवद्भ्यः nṛśaṁsavadbhyaḥ
Genitive नृशंसवतः nṛśaṁsavataḥ
नृशंसवतोः nṛśaṁsavatoḥ
नृशंसवताम् nṛśaṁsavatām
Locative नृशंसवति nṛśaṁsavati
नृशंसवतोः nṛśaṁsavatoḥ
नृशंसवत्सु nṛśaṁsavatsu