| Singular | Dual | Plural |
Nominative |
नृशंसवत्
nṛśaṁsavat
|
नृशंसवती
nṛśaṁsavatī
|
नृशंसवन्ति
nṛśaṁsavanti
|
Vocative |
नृशंसवत्
nṛśaṁsavat
|
नृशंसवती
nṛśaṁsavatī
|
नृशंसवन्ति
nṛśaṁsavanti
|
Accusative |
नृशंसवत्
nṛśaṁsavat
|
नृशंसवती
nṛśaṁsavatī
|
नृशंसवन्ति
nṛśaṁsavanti
|
Instrumental |
नृशंसवता
nṛśaṁsavatā
|
नृशंसवद्भ्याम्
nṛśaṁsavadbhyām
|
नृशंसवद्भिः
nṛśaṁsavadbhiḥ
|
Dative |
नृशंसवते
nṛśaṁsavate
|
नृशंसवद्भ्याम्
nṛśaṁsavadbhyām
|
नृशंसवद्भ्यः
nṛśaṁsavadbhyaḥ
|
Ablative |
नृशंसवतः
nṛśaṁsavataḥ
|
नृशंसवद्भ्याम्
nṛśaṁsavadbhyām
|
नृशंसवद्भ्यः
nṛśaṁsavadbhyaḥ
|
Genitive |
नृशंसवतः
nṛśaṁsavataḥ
|
नृशंसवतोः
nṛśaṁsavatoḥ
|
नृशंसवताम्
nṛśaṁsavatām
|
Locative |
नृशंसवति
nṛśaṁsavati
|
नृशंसवतोः
nṛśaṁsavatoḥ
|
नृशंसवत्सु
nṛśaṁsavatsu
|