Sanskrit tools

Sanskrit declension


Declension of नृशंसवर्ण nṛśaṁsavarṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृशंसवर्णम् nṛśaṁsavarṇam
नृशंसवर्णे nṛśaṁsavarṇe
नृशंसवर्णानि nṛśaṁsavarṇāni
Vocative नृशंसवर्ण nṛśaṁsavarṇa
नृशंसवर्णे nṛśaṁsavarṇe
नृशंसवर्णानि nṛśaṁsavarṇāni
Accusative नृशंसवर्णम् nṛśaṁsavarṇam
नृशंसवर्णे nṛśaṁsavarṇe
नृशंसवर्णानि nṛśaṁsavarṇāni
Instrumental नृशंसवर्णेन nṛśaṁsavarṇena
नृशंसवर्णाभ्याम् nṛśaṁsavarṇābhyām
नृशंसवर्णैः nṛśaṁsavarṇaiḥ
Dative नृशंसवर्णाय nṛśaṁsavarṇāya
नृशंसवर्णाभ्याम् nṛśaṁsavarṇābhyām
नृशंसवर्णेभ्यः nṛśaṁsavarṇebhyaḥ
Ablative नृशंसवर्णात् nṛśaṁsavarṇāt
नृशंसवर्णाभ्याम् nṛśaṁsavarṇābhyām
नृशंसवर्णेभ्यः nṛśaṁsavarṇebhyaḥ
Genitive नृशंसवर्णस्य nṛśaṁsavarṇasya
नृशंसवर्णयोः nṛśaṁsavarṇayoḥ
नृशंसवर्णानाम् nṛśaṁsavarṇānām
Locative नृशंसवर्णे nṛśaṁsavarṇe
नृशंसवर्णयोः nṛśaṁsavarṇayoḥ
नृशंसवर्णेषु nṛśaṁsavarṇeṣu