Sanskrit tools

Sanskrit declension


Declension of नृशंसवृत्त nṛśaṁsavṛtta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृशंसवृत्तः nṛśaṁsavṛttaḥ
नृशंसवृत्तौ nṛśaṁsavṛttau
नृशंसवृत्ताः nṛśaṁsavṛttāḥ
Vocative नृशंसवृत्त nṛśaṁsavṛtta
नृशंसवृत्तौ nṛśaṁsavṛttau
नृशंसवृत्ताः nṛśaṁsavṛttāḥ
Accusative नृशंसवृत्तम् nṛśaṁsavṛttam
नृशंसवृत्तौ nṛśaṁsavṛttau
नृशंसवृत्तान् nṛśaṁsavṛttān
Instrumental नृशंसवृत्तेन nṛśaṁsavṛttena
नृशंसवृत्ताभ्याम् nṛśaṁsavṛttābhyām
नृशंसवृत्तैः nṛśaṁsavṛttaiḥ
Dative नृशंसवृत्ताय nṛśaṁsavṛttāya
नृशंसवृत्ताभ्याम् nṛśaṁsavṛttābhyām
नृशंसवृत्तेभ्यः nṛśaṁsavṛttebhyaḥ
Ablative नृशंसवृत्तात् nṛśaṁsavṛttāt
नृशंसवृत्ताभ्याम् nṛśaṁsavṛttābhyām
नृशंसवृत्तेभ्यः nṛśaṁsavṛttebhyaḥ
Genitive नृशंसवृत्तस्य nṛśaṁsavṛttasya
नृशंसवृत्तयोः nṛśaṁsavṛttayoḥ
नृशंसवृत्तानाम् nṛśaṁsavṛttānām
Locative नृशंसवृत्ते nṛśaṁsavṛtte
नृशंसवृत्तयोः nṛśaṁsavṛttayoḥ
नृशंसवृत्तेषु nṛśaṁsavṛtteṣu