Sanskrit tools

Sanskrit declension


Declension of नृशंसवृत्ता nṛśaṁsavṛttā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृशंसवृत्ता nṛśaṁsavṛttā
नृशंसवृत्ते nṛśaṁsavṛtte
नृशंसवृत्ताः nṛśaṁsavṛttāḥ
Vocative नृशंसवृत्ते nṛśaṁsavṛtte
नृशंसवृत्ते nṛśaṁsavṛtte
नृशंसवृत्ताः nṛśaṁsavṛttāḥ
Accusative नृशंसवृत्ताम् nṛśaṁsavṛttām
नृशंसवृत्ते nṛśaṁsavṛtte
नृशंसवृत्ताः nṛśaṁsavṛttāḥ
Instrumental नृशंसवृत्तया nṛśaṁsavṛttayā
नृशंसवृत्ताभ्याम् nṛśaṁsavṛttābhyām
नृशंसवृत्ताभिः nṛśaṁsavṛttābhiḥ
Dative नृशंसवृत्तायै nṛśaṁsavṛttāyai
नृशंसवृत्ताभ्याम् nṛśaṁsavṛttābhyām
नृशंसवृत्ताभ्यः nṛśaṁsavṛttābhyaḥ
Ablative नृशंसवृत्तायाः nṛśaṁsavṛttāyāḥ
नृशंसवृत्ताभ्याम् nṛśaṁsavṛttābhyām
नृशंसवृत्ताभ्यः nṛśaṁsavṛttābhyaḥ
Genitive नृशंसवृत्तायाः nṛśaṁsavṛttāyāḥ
नृशंसवृत्तयोः nṛśaṁsavṛttayoḥ
नृशंसवृत्तानाम् nṛśaṁsavṛttānām
Locative नृशंसवृत्तायाम् nṛśaṁsavṛttāyām
नृशंसवृत्तयोः nṛśaṁsavṛttayoḥ
नृशंसवृत्तासु nṛśaṁsavṛttāsu