Sanskrit tools

Sanskrit declension


Declension of नृशंस्य nṛśaṁsya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृशंस्यः nṛśaṁsyaḥ
नृशंस्यौ nṛśaṁsyau
नृशंस्याः nṛśaṁsyāḥ
Vocative नृशंस्य nṛśaṁsya
नृशंस्यौ nṛśaṁsyau
नृशंस्याः nṛśaṁsyāḥ
Accusative नृशंस्यम् nṛśaṁsyam
नृशंस्यौ nṛśaṁsyau
नृशंस्यान् nṛśaṁsyān
Instrumental नृशंस्येन nṛśaṁsyena
नृशंस्याभ्याम् nṛśaṁsyābhyām
नृशंस्यैः nṛśaṁsyaiḥ
Dative नृशंस्याय nṛśaṁsyāya
नृशंस्याभ्याम् nṛśaṁsyābhyām
नृशंस्येभ्यः nṛśaṁsyebhyaḥ
Ablative नृशंस्यात् nṛśaṁsyāt
नृशंस्याभ्याम् nṛśaṁsyābhyām
नृशंस्येभ्यः nṛśaṁsyebhyaḥ
Genitive नृशंस्यस्य nṛśaṁsyasya
नृशंस्ययोः nṛśaṁsyayoḥ
नृशंस्यानाम् nṛśaṁsyānām
Locative नृशंस्ये nṛśaṁsye
नृशंस्ययोः nṛśaṁsyayoḥ
नृशंस्येषु nṛśaṁsyeṣu