Sanskrit tools

Sanskrit declension


Declension of नृशृङ्ग nṛśṛṅga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृशृङ्गम् nṛśṛṅgam
नृशृङ्गे nṛśṛṅge
नृशृङ्गाणि nṛśṛṅgāṇi
Vocative नृशृङ्ग nṛśṛṅga
नृशृङ्गे nṛśṛṅge
नृशृङ्गाणि nṛśṛṅgāṇi
Accusative नृशृङ्गम् nṛśṛṅgam
नृशृङ्गे nṛśṛṅge
नृशृङ्गाणि nṛśṛṅgāṇi
Instrumental नृशृङ्गेण nṛśṛṅgeṇa
नृशृङ्गाभ्याम् nṛśṛṅgābhyām
नृशृङ्गैः nṛśṛṅgaiḥ
Dative नृशृङ्गाय nṛśṛṅgāya
नृशृङ्गाभ्याम् nṛśṛṅgābhyām
नृशृङ्गेभ्यः nṛśṛṅgebhyaḥ
Ablative नृशृङ्गात् nṛśṛṅgāt
नृशृङ्गाभ्याम् nṛśṛṅgābhyām
नृशृङ्गेभ्यः nṛśṛṅgebhyaḥ
Genitive नृशृङ्गस्य nṛśṛṅgasya
नृशृङ्गयोः nṛśṛṅgayoḥ
नृशृङ्गाणाम् nṛśṛṅgāṇām
Locative नृशृङ्गे nṛśṛṅge
नृशृङ्गयोः nṛśṛṅgayoḥ
नृशृङ्गेषु nṛśṛṅgeṣu