Singular | Dual | Plural | |
Nominative |
नृषत्
nṛṣat |
नृषदौ
nṛṣadau |
नृषदः
nṛṣadaḥ |
Vocative |
नृषत्
nṛṣat |
नृषदौ
nṛṣadau |
नृषदः
nṛṣadaḥ |
Accusative |
नृषदम्
nṛṣadam |
नृषदौ
nṛṣadau |
नृषदः
nṛṣadaḥ |
Instrumental |
नृषदा
nṛṣadā |
नृषद्भ्याम्
nṛṣadbhyām |
नृषद्भिः
nṛṣadbhiḥ |
Dative |
नृषदे
nṛṣade |
नृषद्भ्याम्
nṛṣadbhyām |
नृषद्भ्यः
nṛṣadbhyaḥ |
Ablative |
नृषदः
nṛṣadaḥ |
नृषद्भ्याम्
nṛṣadbhyām |
नृषद्भ्यः
nṛṣadbhyaḥ |
Genitive |
नृषदः
nṛṣadaḥ |
नृषदोः
nṛṣadoḥ |
नृषदाम्
nṛṣadām |
Locative |
नृषदि
nṛṣadi |
नृषदोः
nṛṣadoḥ |
नृषत्सु
nṛṣatsu |