Sanskrit tools

Sanskrit declension


Declension of नृषदन nṛṣadana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृषदनम् nṛṣadanam
नृषदने nṛṣadane
नृषदनानि nṛṣadanāni
Vocative नृषदन nṛṣadana
नृषदने nṛṣadane
नृषदनानि nṛṣadanāni
Accusative नृषदनम् nṛṣadanam
नृषदने nṛṣadane
नृषदनानि nṛṣadanāni
Instrumental नृषदनेन nṛṣadanena
नृषदनाभ्याम् nṛṣadanābhyām
नृषदनैः nṛṣadanaiḥ
Dative नृषदनाय nṛṣadanāya
नृषदनाभ्याम् nṛṣadanābhyām
नृषदनेभ्यः nṛṣadanebhyaḥ
Ablative नृषदनात् nṛṣadanāt
नृषदनाभ्याम् nṛṣadanābhyām
नृषदनेभ्यः nṛṣadanebhyaḥ
Genitive नृषदनस्य nṛṣadanasya
नृषदनयोः nṛṣadanayoḥ
नृषदनानाम् nṛṣadanānām
Locative नृषदने nṛṣadane
नृषदनयोः nṛṣadanayoḥ
नृषदनेषु nṛṣadaneṣu