Singular | Dual | Plural | |
Nominative |
नृषदनम्
nṛṣadanam |
नृषदने
nṛṣadane |
नृषदनानि
nṛṣadanāni |
Vocative |
नृषदन
nṛṣadana |
नृषदने
nṛṣadane |
नृषदनानि
nṛṣadanāni |
Accusative |
नृषदनम्
nṛṣadanam |
नृषदने
nṛṣadane |
नृषदनानि
nṛṣadanāni |
Instrumental |
नृषदनेन
nṛṣadanena |
नृषदनाभ्याम्
nṛṣadanābhyām |
नृषदनैः
nṛṣadanaiḥ |
Dative |
नृषदनाय
nṛṣadanāya |
नृषदनाभ्याम्
nṛṣadanābhyām |
नृषदनेभ्यः
nṛṣadanebhyaḥ |
Ablative |
नृषदनात्
nṛṣadanāt |
नृषदनाभ्याम्
nṛṣadanābhyām |
नृषदनेभ्यः
nṛṣadanebhyaḥ |
Genitive |
नृषदनस्य
nṛṣadanasya |
नृषदनयोः
nṛṣadanayoḥ |
नृषदनानाम्
nṛṣadanānām |
Locative |
नृषदने
nṛṣadane |
नृषदनयोः
nṛṣadanayoḥ |
नृषदनेषु
nṛṣadaneṣu |