Sanskrit tools

Sanskrit declension


Declension of नृषद्मन् nṛṣadman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative नृषद्मा nṛṣadmā
नृषद्मानौ nṛṣadmānau
नृषद्मानः nṛṣadmānaḥ
Vocative नृषद्मन् nṛṣadman
नृषद्मानौ nṛṣadmānau
नृषद्मानः nṛṣadmānaḥ
Accusative नृषद्मानम् nṛṣadmānam
नृषद्मानौ nṛṣadmānau
नृषद्मनः nṛṣadmanaḥ
Instrumental नृषद्मना nṛṣadmanā
नृषद्मभ्याम् nṛṣadmabhyām
नृषद्मभिः nṛṣadmabhiḥ
Dative नृषद्मने nṛṣadmane
नृषद्मभ्याम् nṛṣadmabhyām
नृषद्मभ्यः nṛṣadmabhyaḥ
Ablative नृषद्मनः nṛṣadmanaḥ
नृषद्मभ्याम् nṛṣadmabhyām
नृषद्मभ्यः nṛṣadmabhyaḥ
Genitive नृषद्मनः nṛṣadmanaḥ
नृषद्मनोः nṛṣadmanoḥ
नृषद्मनाम् nṛṣadmanām
Locative नृषद्मनि nṛṣadmani
नृषद्मनोः nṛṣadmanoḥ
नृषद्मसु nṛṣadmasu