Singular | Dual | Plural | |
Nominative |
नृषद्म
nṛṣadma |
नृषद्मनी
nṛṣadmanī |
नृषद्मानि
nṛṣadmāni |
Vocative |
नृषद्म
nṛṣadma नृषद्मन् nṛṣadman |
नृषद्मनी
nṛṣadmanī |
नृषद्मानि
nṛṣadmāni |
Accusative |
नृषद्म
nṛṣadma |
नृषद्मनी
nṛṣadmanī |
नृषद्मानि
nṛṣadmāni |
Instrumental |
नृषद्मना
nṛṣadmanā |
नृषद्मभ्याम्
nṛṣadmabhyām |
नृषद्मभिः
nṛṣadmabhiḥ |
Dative |
नृषद्मने
nṛṣadmane |
नृषद्मभ्याम्
nṛṣadmabhyām |
नृषद्मभ्यः
nṛṣadmabhyaḥ |
Ablative |
नृषद्मनः
nṛṣadmanaḥ |
नृषद्मभ्याम्
nṛṣadmabhyām |
नृषद्मभ्यः
nṛṣadmabhyaḥ |
Genitive |
नृषद्मनः
nṛṣadmanaḥ |
नृषद्मनोः
nṛṣadmanoḥ |
नृषद्मनाम्
nṛṣadmanām |
Locative |
नृषद्मनि
nṛṣadmani |
नृषद्मनोः
nṛṣadmanoḥ |
नृषद्मसु
nṛṣadmasu |