Sanskrit tools

Sanskrit declension


Declension of नृषद्वन् nṛṣadvan, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative नृषद्व nṛṣadva
नृषद्वनी nṛṣadvanī
नृषद्वानि nṛṣadvāni
Vocative नृषद्व nṛṣadva
नृषद्वन् nṛṣadvan
नृषद्वनी nṛṣadvanī
नृषद्वानि nṛṣadvāni
Accusative नृषद्व nṛṣadva
नृषद्वनी nṛṣadvanī
नृषद्वानि nṛṣadvāni
Instrumental नृषद्वना nṛṣadvanā
नृषद्वभ्याम् nṛṣadvabhyām
नृषद्वभिः nṛṣadvabhiḥ
Dative नृषद्वने nṛṣadvane
नृषद्वभ्याम् nṛṣadvabhyām
नृषद्वभ्यः nṛṣadvabhyaḥ
Ablative नृषद्वनः nṛṣadvanaḥ
नृषद्वभ्याम् nṛṣadvabhyām
नृषद्वभ्यः nṛṣadvabhyaḥ
Genitive नृषद्वनः nṛṣadvanaḥ
नृषद्वनोः nṛṣadvanoḥ
नृषद्वनाम् nṛṣadvanām
Locative नृषद्वनि nṛṣadvani
नृषदनि nṛṣadani
नृषद्वनोः nṛṣadvanoḥ
नृषद्वसु nṛṣadvasu