Sanskrit tools

Sanskrit declension


Declension of नृषह्य nṛṣahya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृषह्यः nṛṣahyaḥ
नृषह्यौ nṛṣahyau
नृषह्याः nṛṣahyāḥ
Vocative नृषह्य nṛṣahya
नृषह्यौ nṛṣahyau
नृषह्याः nṛṣahyāḥ
Accusative नृषह्यम् nṛṣahyam
नृषह्यौ nṛṣahyau
नृषह्यान् nṛṣahyān
Instrumental नृषह्येण nṛṣahyeṇa
नृषह्याभ्याम् nṛṣahyābhyām
नृषह्यैः nṛṣahyaiḥ
Dative नृषह्याय nṛṣahyāya
नृषह्याभ्याम् nṛṣahyābhyām
नृषह्येभ्यः nṛṣahyebhyaḥ
Ablative नृषह्यात् nṛṣahyāt
नृषह्याभ्याम् nṛṣahyābhyām
नृषह्येभ्यः nṛṣahyebhyaḥ
Genitive नृषह्यस्य nṛṣahyasya
नृषह्ययोः nṛṣahyayoḥ
नृषह्याणाम् nṛṣahyāṇām
Locative नृषह्ये nṛṣahye
नृषह्ययोः nṛṣahyayoḥ
नृषह्येषु nṛṣahyeṣu