Singular | Dual | Plural | |
Nominative |
नृषह्या
nṛṣahyā |
नृषह्ये
nṛṣahye |
नृषह्याः
nṛṣahyāḥ |
Vocative |
नृषह्ये
nṛṣahye |
नृषह्ये
nṛṣahye |
नृषह्याः
nṛṣahyāḥ |
Accusative |
नृषह्याम्
nṛṣahyām |
नृषह्ये
nṛṣahye |
नृषह्याः
nṛṣahyāḥ |
Instrumental |
नृषह्यया
nṛṣahyayā |
नृषह्याभ्याम्
nṛṣahyābhyām |
नृषह्याभिः
nṛṣahyābhiḥ |
Dative |
नृषह्यायै
nṛṣahyāyai |
नृषह्याभ्याम्
nṛṣahyābhyām |
नृषह्याभ्यः
nṛṣahyābhyaḥ |
Ablative |
नृषह्यायाः
nṛṣahyāyāḥ |
नृषह्याभ्याम्
nṛṣahyābhyām |
नृषह्याभ्यः
nṛṣahyābhyaḥ |
Genitive |
नृषह्यायाः
nṛṣahyāyāḥ |
नृषह्ययोः
nṛṣahyayoḥ |
नृषह्याणाम्
nṛṣahyāṇām |
Locative |
नृषह्यायाम्
nṛṣahyāyām |
नृषह्ययोः
nṛṣahyayoḥ |
नृषह्यासु
nṛṣahyāsu |