Singular | Dual | Plural | |
Nominative |
नृषा
nṛṣā |
नृषे
nṛṣe |
नृषाः
nṛṣāḥ |
Vocative |
नृषे
nṛṣe |
नृषे
nṛṣe |
नृषाः
nṛṣāḥ |
Accusative |
नृषाम्
nṛṣām |
नृषे
nṛṣe |
नृषाः
nṛṣāḥ |
Instrumental |
नृषया
nṛṣayā |
नृषाभ्याम्
nṛṣābhyām |
नृषाभिः
nṛṣābhiḥ |
Dative |
नृषायै
nṛṣāyai |
नृषाभ्याम्
nṛṣābhyām |
नृषाभ्यः
nṛṣābhyaḥ |
Ablative |
नृषायाः
nṛṣāyāḥ |
नृषाभ्याम्
nṛṣābhyām |
नृषाभ्यः
nṛṣābhyaḥ |
Genitive |
नृषायाः
nṛṣāyāḥ |
नृषयोः
nṛṣayoḥ |
नृषाणाम्
nṛṣāṇām |
Locative |
नृषायाम्
nṛṣāyām |
नृषयोः
nṛṣayoḥ |
नृषासु
nṛṣāsu |