Sanskrit tools

Sanskrit declension


Declension of नृषूत nṛṣūta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृषूतः nṛṣūtaḥ
नृषूतौ nṛṣūtau
नृषूताः nṛṣūtāḥ
Vocative नृषूत nṛṣūta
नृषूतौ nṛṣūtau
नृषूताः nṛṣūtāḥ
Accusative नृषूतम् nṛṣūtam
नृषूतौ nṛṣūtau
नृषूतान् nṛṣūtān
Instrumental नृषूतेन nṛṣūtena
नृषूताभ्याम् nṛṣūtābhyām
नृषूतैः nṛṣūtaiḥ
Dative नृषूताय nṛṣūtāya
नृषूताभ्याम् nṛṣūtābhyām
नृषूतेभ्यः nṛṣūtebhyaḥ
Ablative नृषूतात् nṛṣūtāt
नृषूताभ्याम् nṛṣūtābhyām
नृषूतेभ्यः nṛṣūtebhyaḥ
Genitive नृषूतस्य nṛṣūtasya
नृषूतयोः nṛṣūtayoḥ
नृषूतानाम् nṛṣūtānām
Locative नृषूते nṛṣūte
नृषूतयोः nṛṣūtayoḥ
नृषूतेषु nṛṣūteṣu