Sanskrit tools

Sanskrit declension


Declension of नृषूता nṛṣūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृषूता nṛṣūtā
नृषूते nṛṣūte
नृषूताः nṛṣūtāḥ
Vocative नृषूते nṛṣūte
नृषूते nṛṣūte
नृषूताः nṛṣūtāḥ
Accusative नृषूताम् nṛṣūtām
नृषूते nṛṣūte
नृषूताः nṛṣūtāḥ
Instrumental नृषूतया nṛṣūtayā
नृषूताभ्याम् nṛṣūtābhyām
नृषूताभिः nṛṣūtābhiḥ
Dative नृषूतायै nṛṣūtāyai
नृषूताभ्याम् nṛṣūtābhyām
नृषूताभ्यः nṛṣūtābhyaḥ
Ablative नृषूतायाः nṛṣūtāyāḥ
नृषूताभ्याम् nṛṣūtābhyām
नृषूताभ्यः nṛṣūtābhyaḥ
Genitive नृषूतायाः nṛṣūtāyāḥ
नृषूतयोः nṛṣūtayoḥ
नृषूतानाम् nṛṣūtānām
Locative नृषूतायाम् nṛṣūtāyām
नृषूतयोः nṛṣūtayoḥ
नृषूतासु nṛṣūtāsu