Sanskrit tools

Sanskrit declension


Declension of नृसिंहकरण nṛsiṁhakaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृसिंहकरणम् nṛsiṁhakaraṇam
नृसिंहकरणे nṛsiṁhakaraṇe
नृसिंहकरणानि nṛsiṁhakaraṇāni
Vocative नृसिंहकरण nṛsiṁhakaraṇa
नृसिंहकरणे nṛsiṁhakaraṇe
नृसिंहकरणानि nṛsiṁhakaraṇāni
Accusative नृसिंहकरणम् nṛsiṁhakaraṇam
नृसिंहकरणे nṛsiṁhakaraṇe
नृसिंहकरणानि nṛsiṁhakaraṇāni
Instrumental नृसिंहकरणेन nṛsiṁhakaraṇena
नृसिंहकरणाभ्याम् nṛsiṁhakaraṇābhyām
नृसिंहकरणैः nṛsiṁhakaraṇaiḥ
Dative नृसिंहकरणाय nṛsiṁhakaraṇāya
नृसिंहकरणाभ्याम् nṛsiṁhakaraṇābhyām
नृसिंहकरणेभ्यः nṛsiṁhakaraṇebhyaḥ
Ablative नृसिंहकरणात् nṛsiṁhakaraṇāt
नृसिंहकरणाभ्याम् nṛsiṁhakaraṇābhyām
नृसिंहकरणेभ्यः nṛsiṁhakaraṇebhyaḥ
Genitive नृसिंहकरणस्य nṛsiṁhakaraṇasya
नृसिंहकरणयोः nṛsiṁhakaraṇayoḥ
नृसिंहकरणानाम् nṛsiṁhakaraṇānām
Locative नृसिंहकरणे nṛsiṁhakaraṇe
नृसिंहकरणयोः nṛsiṁhakaraṇayoḥ
नृसिंहकरणेषु nṛsiṁhakaraṇeṣu