Sanskrit tools

Sanskrit declension


Declension of नृसिंहकल्प nṛsiṁhakalpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृसिंहकल्पः nṛsiṁhakalpaḥ
नृसिंहकल्पौ nṛsiṁhakalpau
नृसिंहकल्पाः nṛsiṁhakalpāḥ
Vocative नृसिंहकल्प nṛsiṁhakalpa
नृसिंहकल्पौ nṛsiṁhakalpau
नृसिंहकल्पाः nṛsiṁhakalpāḥ
Accusative नृसिंहकल्पम् nṛsiṁhakalpam
नृसिंहकल्पौ nṛsiṁhakalpau
नृसिंहकल्पान् nṛsiṁhakalpān
Instrumental नृसिंहकल्पेन nṛsiṁhakalpena
नृसिंहकल्पाभ्याम् nṛsiṁhakalpābhyām
नृसिंहकल्पैः nṛsiṁhakalpaiḥ
Dative नृसिंहकल्पाय nṛsiṁhakalpāya
नृसिंहकल्पाभ्याम् nṛsiṁhakalpābhyām
नृसिंहकल्पेभ्यः nṛsiṁhakalpebhyaḥ
Ablative नृसिंहकल्पात् nṛsiṁhakalpāt
नृसिंहकल्पाभ्याम् nṛsiṁhakalpābhyām
नृसिंहकल्पेभ्यः nṛsiṁhakalpebhyaḥ
Genitive नृसिंहकल्पस्य nṛsiṁhakalpasya
नृसिंहकल्पयोः nṛsiṁhakalpayoḥ
नृसिंहकल्पानाम् nṛsiṁhakalpānām
Locative नृसिंहकल्पे nṛsiṁhakalpe
नृसिंहकल्पयोः nṛsiṁhakalpayoḥ
नृसिंहकल्पेषु nṛsiṁhakalpeṣu