Sanskrit tools

Sanskrit declension


Declension of नृसिंहजयन्तीकल्प nṛsiṁhajayantīkalpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृसिंहजयन्तीकल्पः nṛsiṁhajayantīkalpaḥ
नृसिंहजयन्तीकल्पौ nṛsiṁhajayantīkalpau
नृसिंहजयन्तीकल्पाः nṛsiṁhajayantīkalpāḥ
Vocative नृसिंहजयन्तीकल्प nṛsiṁhajayantīkalpa
नृसिंहजयन्तीकल्पौ nṛsiṁhajayantīkalpau
नृसिंहजयन्तीकल्पाः nṛsiṁhajayantīkalpāḥ
Accusative नृसिंहजयन्तीकल्पम् nṛsiṁhajayantīkalpam
नृसिंहजयन्तीकल्पौ nṛsiṁhajayantīkalpau
नृसिंहजयन्तीकल्पान् nṛsiṁhajayantīkalpān
Instrumental नृसिंहजयन्तीकल्पेन nṛsiṁhajayantīkalpena
नृसिंहजयन्तीकल्पाभ्याम् nṛsiṁhajayantīkalpābhyām
नृसिंहजयन्तीकल्पैः nṛsiṁhajayantīkalpaiḥ
Dative नृसिंहजयन्तीकल्पाय nṛsiṁhajayantīkalpāya
नृसिंहजयन्तीकल्पाभ्याम् nṛsiṁhajayantīkalpābhyām
नृसिंहजयन्तीकल्पेभ्यः nṛsiṁhajayantīkalpebhyaḥ
Ablative नृसिंहजयन्तीकल्पात् nṛsiṁhajayantīkalpāt
नृसिंहजयन्तीकल्पाभ्याम् nṛsiṁhajayantīkalpābhyām
नृसिंहजयन्तीकल्पेभ्यः nṛsiṁhajayantīkalpebhyaḥ
Genitive नृसिंहजयन्तीकल्पस्य nṛsiṁhajayantīkalpasya
नृसिंहजयन्तीकल्पयोः nṛsiṁhajayantīkalpayoḥ
नृसिंहजयन्तीकल्पानाम् nṛsiṁhajayantīkalpānām
Locative नृसिंहजयन्तीकल्पे nṛsiṁhajayantīkalpe
नृसिंहजयन्तीकल्पयोः nṛsiṁhajayantīkalpayoḥ
नृसिंहजयन्तीकल्पेषु nṛsiṁhajayantīkalpeṣu