Sanskrit tools

Sanskrit declension


Declension of नृसिंहपञ्जर nṛsiṁhapañjara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृसिंहपञ्जरम् nṛsiṁhapañjaram
नृसिंहपञ्जरे nṛsiṁhapañjare
नृसिंहपञ्जराणि nṛsiṁhapañjarāṇi
Vocative नृसिंहपञ्जर nṛsiṁhapañjara
नृसिंहपञ्जरे nṛsiṁhapañjare
नृसिंहपञ्जराणि nṛsiṁhapañjarāṇi
Accusative नृसिंहपञ्जरम् nṛsiṁhapañjaram
नृसिंहपञ्जरे nṛsiṁhapañjare
नृसिंहपञ्जराणि nṛsiṁhapañjarāṇi
Instrumental नृसिंहपञ्जरेण nṛsiṁhapañjareṇa
नृसिंहपञ्जराभ्याम् nṛsiṁhapañjarābhyām
नृसिंहपञ्जरैः nṛsiṁhapañjaraiḥ
Dative नृसिंहपञ्जराय nṛsiṁhapañjarāya
नृसिंहपञ्जराभ्याम् nṛsiṁhapañjarābhyām
नृसिंहपञ्जरेभ्यः nṛsiṁhapañjarebhyaḥ
Ablative नृसिंहपञ्जरात् nṛsiṁhapañjarāt
नृसिंहपञ्जराभ्याम् nṛsiṁhapañjarābhyām
नृसिंहपञ्जरेभ्यः nṛsiṁhapañjarebhyaḥ
Genitive नृसिंहपञ्जरस्य nṛsiṁhapañjarasya
नृसिंहपञ्जरयोः nṛsiṁhapañjarayoḥ
नृसिंहपञ्जराणाम् nṛsiṁhapañjarāṇām
Locative नृसिंहपञ्जरे nṛsiṁhapañjare
नृसिंहपञ्जरयोः nṛsiṁhapañjarayoḥ
नृसिंहपञ्जरेषु nṛsiṁhapañjareṣu