Sanskrit tools

Sanskrit declension


Declension of नृसिंहपर nṛsiṁhapara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृसिंहपरः nṛsiṁhaparaḥ
नृसिंहपरौ nṛsiṁhaparau
नृसिंहपराः nṛsiṁhaparāḥ
Vocative नृसिंहपर nṛsiṁhapara
नृसिंहपरौ nṛsiṁhaparau
नृसिंहपराः nṛsiṁhaparāḥ
Accusative नृसिंहपरम् nṛsiṁhaparam
नृसिंहपरौ nṛsiṁhaparau
नृसिंहपरान् nṛsiṁhaparān
Instrumental नृसिंहपरेण nṛsiṁhapareṇa
नृसिंहपराभ्याम् nṛsiṁhaparābhyām
नृसिंहपरैः nṛsiṁhaparaiḥ
Dative नृसिंहपराय nṛsiṁhaparāya
नृसिंहपराभ्याम् nṛsiṁhaparābhyām
नृसिंहपरेभ्यः nṛsiṁhaparebhyaḥ
Ablative नृसिंहपरात् nṛsiṁhaparāt
नृसिंहपराभ्याम् nṛsiṁhaparābhyām
नृसिंहपरेभ्यः nṛsiṁhaparebhyaḥ
Genitive नृसिंहपरस्य nṛsiṁhaparasya
नृसिंहपरयोः nṛsiṁhaparayoḥ
नृसिंहपराणाम् nṛsiṁhaparāṇām
Locative नृसिंहपरे nṛsiṁhapare
नृसिंहपरयोः nṛsiṁhaparayoḥ
नृसिंहपरेषु nṛsiṁhapareṣu