Sanskrit tools

Sanskrit declension


Declension of नृसिंहपरिचर्या nṛsiṁhaparicaryā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृसिंहपरिचर्या nṛsiṁhaparicaryā
नृसिंहपरिचर्ये nṛsiṁhaparicarye
नृसिंहपरिचर्याः nṛsiṁhaparicaryāḥ
Vocative नृसिंहपरिचर्ये nṛsiṁhaparicarye
नृसिंहपरिचर्ये nṛsiṁhaparicarye
नृसिंहपरिचर्याः nṛsiṁhaparicaryāḥ
Accusative नृसिंहपरिचर्याम् nṛsiṁhaparicaryām
नृसिंहपरिचर्ये nṛsiṁhaparicarye
नृसिंहपरिचर्याः nṛsiṁhaparicaryāḥ
Instrumental नृसिंहपरिचर्यया nṛsiṁhaparicaryayā
नृसिंहपरिचर्याभ्याम् nṛsiṁhaparicaryābhyām
नृसिंहपरिचर्याभिः nṛsiṁhaparicaryābhiḥ
Dative नृसिंहपरिचर्यायै nṛsiṁhaparicaryāyai
नृसिंहपरिचर्याभ्याम् nṛsiṁhaparicaryābhyām
नृसिंहपरिचर्याभ्यः nṛsiṁhaparicaryābhyaḥ
Ablative नृसिंहपरिचर्यायाः nṛsiṁhaparicaryāyāḥ
नृसिंहपरिचर्याभ्याम् nṛsiṁhaparicaryābhyām
नृसिंहपरिचर्याभ्यः nṛsiṁhaparicaryābhyaḥ
Genitive नृसिंहपरिचर्यायाः nṛsiṁhaparicaryāyāḥ
नृसिंहपरिचर्ययोः nṛsiṁhaparicaryayoḥ
नृसिंहपरिचर्याणाम् nṛsiṁhaparicaryāṇām
Locative नृसिंहपरिचर्यायाम् nṛsiṁhaparicaryāyām
नृसिंहपरिचर्ययोः nṛsiṁhaparicaryayoḥ
नृसिंहपरिचर्यासु nṛsiṁhaparicaryāsu