Sanskrit tools

Sanskrit declension


Declension of नृसिंहपरिचर्याप्रतिष्ठाकल्प nṛsiṁhaparicaryāpratiṣṭhākalpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृसिंहपरिचर्याप्रतिष्ठाकल्पः nṛsiṁhaparicaryāpratiṣṭhākalpaḥ
नृसिंहपरिचर्याप्रतिष्ठाकल्पौ nṛsiṁhaparicaryāpratiṣṭhākalpau
नृसिंहपरिचर्याप्रतिष्ठाकल्पाः nṛsiṁhaparicaryāpratiṣṭhākalpāḥ
Vocative नृसिंहपरिचर्याप्रतिष्ठाकल्प nṛsiṁhaparicaryāpratiṣṭhākalpa
नृसिंहपरिचर्याप्रतिष्ठाकल्पौ nṛsiṁhaparicaryāpratiṣṭhākalpau
नृसिंहपरिचर्याप्रतिष्ठाकल्पाः nṛsiṁhaparicaryāpratiṣṭhākalpāḥ
Accusative नृसिंहपरिचर्याप्रतिष्ठाकल्पम् nṛsiṁhaparicaryāpratiṣṭhākalpam
नृसिंहपरिचर्याप्रतिष्ठाकल्पौ nṛsiṁhaparicaryāpratiṣṭhākalpau
नृसिंहपरिचर्याप्रतिष्ठाकल्पान् nṛsiṁhaparicaryāpratiṣṭhākalpān
Instrumental नृसिंहपरिचर्याप्रतिष्ठाकल्पेन nṛsiṁhaparicaryāpratiṣṭhākalpena
नृसिंहपरिचर्याप्रतिष्ठाकल्पाभ्याम् nṛsiṁhaparicaryāpratiṣṭhākalpābhyām
नृसिंहपरिचर्याप्रतिष्ठाकल्पैः nṛsiṁhaparicaryāpratiṣṭhākalpaiḥ
Dative नृसिंहपरिचर्याप्रतिष्ठाकल्पाय nṛsiṁhaparicaryāpratiṣṭhākalpāya
नृसिंहपरिचर्याप्रतिष्ठाकल्पाभ्याम् nṛsiṁhaparicaryāpratiṣṭhākalpābhyām
नृसिंहपरिचर्याप्रतिष्ठाकल्पेभ्यः nṛsiṁhaparicaryāpratiṣṭhākalpebhyaḥ
Ablative नृसिंहपरिचर्याप्रतिष्ठाकल्पात् nṛsiṁhaparicaryāpratiṣṭhākalpāt
नृसिंहपरिचर्याप्रतिष्ठाकल्पाभ्याम् nṛsiṁhaparicaryāpratiṣṭhākalpābhyām
नृसिंहपरिचर्याप्रतिष्ठाकल्पेभ्यः nṛsiṁhaparicaryāpratiṣṭhākalpebhyaḥ
Genitive नृसिंहपरिचर्याप्रतिष्ठाकल्पस्य nṛsiṁhaparicaryāpratiṣṭhākalpasya
नृसिंहपरिचर्याप्रतिष्ठाकल्पयोः nṛsiṁhaparicaryāpratiṣṭhākalpayoḥ
नृसिंहपरिचर्याप्रतिष्ठाकल्पानाम् nṛsiṁhaparicaryāpratiṣṭhākalpānām
Locative नृसिंहपरिचर्याप्रतिष्ठाकल्पे nṛsiṁhaparicaryāpratiṣṭhākalpe
नृसिंहपरिचर्याप्रतिष्ठाकल्पयोः nṛsiṁhaparicaryāpratiṣṭhākalpayoḥ
नृसिंहपरिचर्याप्रतिष्ठाकल्पेषु nṛsiṁhaparicaryāpratiṣṭhākalpeṣu