Sanskrit tools

Sanskrit declension


Declension of नृसिंहपुराण nṛsiṁhapurāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृसिंहपुराणम् nṛsiṁhapurāṇam
नृसिंहपुराणे nṛsiṁhapurāṇe
नृसिंहपुराणानि nṛsiṁhapurāṇāni
Vocative नृसिंहपुराण nṛsiṁhapurāṇa
नृसिंहपुराणे nṛsiṁhapurāṇe
नृसिंहपुराणानि nṛsiṁhapurāṇāni
Accusative नृसिंहपुराणम् nṛsiṁhapurāṇam
नृसिंहपुराणे nṛsiṁhapurāṇe
नृसिंहपुराणानि nṛsiṁhapurāṇāni
Instrumental नृसिंहपुराणेन nṛsiṁhapurāṇena
नृसिंहपुराणाभ्याम् nṛsiṁhapurāṇābhyām
नृसिंहपुराणैः nṛsiṁhapurāṇaiḥ
Dative नृसिंहपुराणाय nṛsiṁhapurāṇāya
नृसिंहपुराणाभ्याम् nṛsiṁhapurāṇābhyām
नृसिंहपुराणेभ्यः nṛsiṁhapurāṇebhyaḥ
Ablative नृसिंहपुराणात् nṛsiṁhapurāṇāt
नृसिंहपुराणाभ्याम् nṛsiṁhapurāṇābhyām
नृसिंहपुराणेभ्यः nṛsiṁhapurāṇebhyaḥ
Genitive नृसिंहपुराणस्य nṛsiṁhapurāṇasya
नृसिंहपुराणयोः nṛsiṁhapurāṇayoḥ
नृसिंहपुराणानाम् nṛsiṁhapurāṇānām
Locative नृसिंहपुराणे nṛsiṁhapurāṇe
नृसिंहपुराणयोः nṛsiṁhapurāṇayoḥ
नृसिंहपुराणेषु nṛsiṁhapurāṇeṣu