Sanskrit tools

Sanskrit declension


Declension of नृसिंहप्रसाद nṛsiṁhaprasāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृसिंहप्रसादः nṛsiṁhaprasādaḥ
नृसिंहप्रसादौ nṛsiṁhaprasādau
नृसिंहप्रसादाः nṛsiṁhaprasādāḥ
Vocative नृसिंहप्रसाद nṛsiṁhaprasāda
नृसिंहप्रसादौ nṛsiṁhaprasādau
नृसिंहप्रसादाः nṛsiṁhaprasādāḥ
Accusative नृसिंहप्रसादम् nṛsiṁhaprasādam
नृसिंहप्रसादौ nṛsiṁhaprasādau
नृसिंहप्रसादान् nṛsiṁhaprasādān
Instrumental नृसिंहप्रसादेन nṛsiṁhaprasādena
नृसिंहप्रसादाभ्याम् nṛsiṁhaprasādābhyām
नृसिंहप्रसादैः nṛsiṁhaprasādaiḥ
Dative नृसिंहप्रसादाय nṛsiṁhaprasādāya
नृसिंहप्रसादाभ्याम् nṛsiṁhaprasādābhyām
नृसिंहप्रसादेभ्यः nṛsiṁhaprasādebhyaḥ
Ablative नृसिंहप्रसादात् nṛsiṁhaprasādāt
नृसिंहप्रसादाभ्याम् nṛsiṁhaprasādābhyām
नृसिंहप्रसादेभ्यः nṛsiṁhaprasādebhyaḥ
Genitive नृसिंहप्रसादस्य nṛsiṁhaprasādasya
नृसिंहप्रसादयोः nṛsiṁhaprasādayoḥ
नृसिंहप्रसादानाम् nṛsiṁhaprasādānām
Locative नृसिंहप्रसादे nṛsiṁhaprasāde
नृसिंहप्रसादयोः nṛsiṁhaprasādayoḥ
नृसिंहप्रसादेषु nṛsiṁhaprasādeṣu