Sanskrit tools

Sanskrit declension


Declension of नृसिंहबीजस्तोत्र nṛsiṁhabījastotra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृसिंहबीजस्तोत्रम् nṛsiṁhabījastotram
नृसिंहबीजस्तोत्रे nṛsiṁhabījastotre
नृसिंहबीजस्तोत्राणि nṛsiṁhabījastotrāṇi
Vocative नृसिंहबीजस्तोत्र nṛsiṁhabījastotra
नृसिंहबीजस्तोत्रे nṛsiṁhabījastotre
नृसिंहबीजस्तोत्राणि nṛsiṁhabījastotrāṇi
Accusative नृसिंहबीजस्तोत्रम् nṛsiṁhabījastotram
नृसिंहबीजस्तोत्रे nṛsiṁhabījastotre
नृसिंहबीजस्तोत्राणि nṛsiṁhabījastotrāṇi
Instrumental नृसिंहबीजस्तोत्रेण nṛsiṁhabījastotreṇa
नृसिंहबीजस्तोत्राभ्याम् nṛsiṁhabījastotrābhyām
नृसिंहबीजस्तोत्रैः nṛsiṁhabījastotraiḥ
Dative नृसिंहबीजस्तोत्राय nṛsiṁhabījastotrāya
नृसिंहबीजस्तोत्राभ्याम् nṛsiṁhabījastotrābhyām
नृसिंहबीजस्तोत्रेभ्यः nṛsiṁhabījastotrebhyaḥ
Ablative नृसिंहबीजस्तोत्रात् nṛsiṁhabījastotrāt
नृसिंहबीजस्तोत्राभ्याम् nṛsiṁhabījastotrābhyām
नृसिंहबीजस्तोत्रेभ्यः nṛsiṁhabījastotrebhyaḥ
Genitive नृसिंहबीजस्तोत्रस्य nṛsiṁhabījastotrasya
नृसिंहबीजस्तोत्रयोः nṛsiṁhabījastotrayoḥ
नृसिंहबीजस्तोत्राणाम् nṛsiṁhabījastotrāṇām
Locative नृसिंहबीजस्तोत्रे nṛsiṁhabījastotre
नृसिंहबीजस्तोत्रयोः nṛsiṁhabījastotrayoḥ
नृसिंहबीजस्तोत्रेषु nṛsiṁhabījastotreṣu