Sanskrit tools

Sanskrit declension


Declension of नृसिंहमन्त्र nṛsiṁhamantra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृसिंहमन्त्रः nṛsiṁhamantraḥ
नृसिंहमन्त्रौ nṛsiṁhamantrau
नृसिंहमन्त्राः nṛsiṁhamantrāḥ
Vocative नृसिंहमन्त्र nṛsiṁhamantra
नृसिंहमन्त्रौ nṛsiṁhamantrau
नृसिंहमन्त्राः nṛsiṁhamantrāḥ
Accusative नृसिंहमन्त्रम् nṛsiṁhamantram
नृसिंहमन्त्रौ nṛsiṁhamantrau
नृसिंहमन्त्रान् nṛsiṁhamantrān
Instrumental नृसिंहमन्त्रेण nṛsiṁhamantreṇa
नृसिंहमन्त्राभ्याम् nṛsiṁhamantrābhyām
नृसिंहमन्त्रैः nṛsiṁhamantraiḥ
Dative नृसिंहमन्त्राय nṛsiṁhamantrāya
नृसिंहमन्त्राभ्याम् nṛsiṁhamantrābhyām
नृसिंहमन्त्रेभ्यः nṛsiṁhamantrebhyaḥ
Ablative नृसिंहमन्त्रात् nṛsiṁhamantrāt
नृसिंहमन्त्राभ्याम् nṛsiṁhamantrābhyām
नृसिंहमन्त्रेभ्यः nṛsiṁhamantrebhyaḥ
Genitive नृसिंहमन्त्रस्य nṛsiṁhamantrasya
नृसिंहमन्त्रयोः nṛsiṁhamantrayoḥ
नृसिंहमन्त्राणाम् nṛsiṁhamantrāṇām
Locative नृसिंहमन्त्रे nṛsiṁhamantre
नृसिंहमन्त्रयोः nṛsiṁhamantrayoḥ
नृसिंहमन्त्रेषु nṛsiṁhamantreṣu