Sanskrit tools

Sanskrit declension


Declension of नृसिंहमन्त्रपद्धति nṛsiṁhamantrapaddhati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृसिंहमन्त्रपद्धतिः nṛsiṁhamantrapaddhatiḥ
नृसिंहमन्त्रपद्धती nṛsiṁhamantrapaddhatī
नृसिंहमन्त्रपद्धतयः nṛsiṁhamantrapaddhatayaḥ
Vocative नृसिंहमन्त्रपद्धते nṛsiṁhamantrapaddhate
नृसिंहमन्त्रपद्धती nṛsiṁhamantrapaddhatī
नृसिंहमन्त्रपद्धतयः nṛsiṁhamantrapaddhatayaḥ
Accusative नृसिंहमन्त्रपद्धतिम् nṛsiṁhamantrapaddhatim
नृसिंहमन्त्रपद्धती nṛsiṁhamantrapaddhatī
नृसिंहमन्त्रपद्धतीः nṛsiṁhamantrapaddhatīḥ
Instrumental नृसिंहमन्त्रपद्धत्या nṛsiṁhamantrapaddhatyā
नृसिंहमन्त्रपद्धतिभ्याम् nṛsiṁhamantrapaddhatibhyām
नृसिंहमन्त्रपद्धतिभिः nṛsiṁhamantrapaddhatibhiḥ
Dative नृसिंहमन्त्रपद्धतये nṛsiṁhamantrapaddhataye
नृसिंहमन्त्रपद्धत्यै nṛsiṁhamantrapaddhatyai
नृसिंहमन्त्रपद्धतिभ्याम् nṛsiṁhamantrapaddhatibhyām
नृसिंहमन्त्रपद्धतिभ्यः nṛsiṁhamantrapaddhatibhyaḥ
Ablative नृसिंहमन्त्रपद्धतेः nṛsiṁhamantrapaddhateḥ
नृसिंहमन्त्रपद्धत्याः nṛsiṁhamantrapaddhatyāḥ
नृसिंहमन्त्रपद्धतिभ्याम् nṛsiṁhamantrapaddhatibhyām
नृसिंहमन्त्रपद्धतिभ्यः nṛsiṁhamantrapaddhatibhyaḥ
Genitive नृसिंहमन्त्रपद्धतेः nṛsiṁhamantrapaddhateḥ
नृसिंहमन्त्रपद्धत्याः nṛsiṁhamantrapaddhatyāḥ
नृसिंहमन्त्रपद्धत्योः nṛsiṁhamantrapaddhatyoḥ
नृसिंहमन्त्रपद्धतीनाम् nṛsiṁhamantrapaddhatīnām
Locative नृसिंहमन्त्रपद्धतौ nṛsiṁhamantrapaddhatau
नृसिंहमन्त्रपद्धत्याम् nṛsiṁhamantrapaddhatyām
नृसिंहमन्त्रपद्धत्योः nṛsiṁhamantrapaddhatyoḥ
नृसिंहमन्त्रपद्धतिषु nṛsiṁhamantrapaddhatiṣu