| Singular | Dual | Plural |
Nominative |
नृसिंहमन्त्रराजपुरश्चरणविधिः
nṛsiṁhamantrarājapuraścaraṇavidhiḥ
|
नृसिंहमन्त्रराजपुरश्चरणविधी
nṛsiṁhamantrarājapuraścaraṇavidhī
|
नृसिंहमन्त्रराजपुरश्चरणविधयः
nṛsiṁhamantrarājapuraścaraṇavidhayaḥ
|
Vocative |
नृसिंहमन्त्रराजपुरश्चरणविधे
nṛsiṁhamantrarājapuraścaraṇavidhe
|
नृसिंहमन्त्रराजपुरश्चरणविधी
nṛsiṁhamantrarājapuraścaraṇavidhī
|
नृसिंहमन्त्रराजपुरश्चरणविधयः
nṛsiṁhamantrarājapuraścaraṇavidhayaḥ
|
Accusative |
नृसिंहमन्त्रराजपुरश्चरणविधिम्
nṛsiṁhamantrarājapuraścaraṇavidhim
|
नृसिंहमन्त्रराजपुरश्चरणविधी
nṛsiṁhamantrarājapuraścaraṇavidhī
|
नृसिंहमन्त्रराजपुरश्चरणविधीन्
nṛsiṁhamantrarājapuraścaraṇavidhīn
|
Instrumental |
नृसिंहमन्त्रराजपुरश्चरणविधिना
nṛsiṁhamantrarājapuraścaraṇavidhinā
|
नृसिंहमन्त्रराजपुरश्चरणविधिभ्याम्
nṛsiṁhamantrarājapuraścaraṇavidhibhyām
|
नृसिंहमन्त्रराजपुरश्चरणविधिभिः
nṛsiṁhamantrarājapuraścaraṇavidhibhiḥ
|
Dative |
नृसिंहमन्त्रराजपुरश्चरणविधये
nṛsiṁhamantrarājapuraścaraṇavidhaye
|
नृसिंहमन्त्रराजपुरश्चरणविधिभ्याम्
nṛsiṁhamantrarājapuraścaraṇavidhibhyām
|
नृसिंहमन्त्रराजपुरश्चरणविधिभ्यः
nṛsiṁhamantrarājapuraścaraṇavidhibhyaḥ
|
Ablative |
नृसिंहमन्त्रराजपुरश्चरणविधेः
nṛsiṁhamantrarājapuraścaraṇavidheḥ
|
नृसिंहमन्त्रराजपुरश्चरणविधिभ्याम्
nṛsiṁhamantrarājapuraścaraṇavidhibhyām
|
नृसिंहमन्त्रराजपुरश्चरणविधिभ्यः
nṛsiṁhamantrarājapuraścaraṇavidhibhyaḥ
|
Genitive |
नृसिंहमन्त्रराजपुरश्चरणविधेः
nṛsiṁhamantrarājapuraścaraṇavidheḥ
|
नृसिंहमन्त्रराजपुरश्चरणविध्योः
nṛsiṁhamantrarājapuraścaraṇavidhyoḥ
|
नृसिंहमन्त्रराजपुरश्चरणविधीनाम्
nṛsiṁhamantrarājapuraścaraṇavidhīnām
|
Locative |
नृसिंहमन्त्रराजपुरश्चरणविधौ
nṛsiṁhamantrarājapuraścaraṇavidhau
|
नृसिंहमन्त्रराजपुरश्चरणविध्योः
nṛsiṁhamantrarājapuraścaraṇavidhyoḥ
|
नृसिंहमन्त्रराजपुरश्चरणविधिषु
nṛsiṁhamantrarājapuraścaraṇavidhiṣu
|