Sanskrit tools

Sanskrit declension


Declension of नृसिंहमन्त्रराजपुरश्चरणविधि nṛsiṁhamantrarājapuraścaraṇavidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृसिंहमन्त्रराजपुरश्चरणविधिः nṛsiṁhamantrarājapuraścaraṇavidhiḥ
नृसिंहमन्त्रराजपुरश्चरणविधी nṛsiṁhamantrarājapuraścaraṇavidhī
नृसिंहमन्त्रराजपुरश्चरणविधयः nṛsiṁhamantrarājapuraścaraṇavidhayaḥ
Vocative नृसिंहमन्त्रराजपुरश्चरणविधे nṛsiṁhamantrarājapuraścaraṇavidhe
नृसिंहमन्त्रराजपुरश्चरणविधी nṛsiṁhamantrarājapuraścaraṇavidhī
नृसिंहमन्त्रराजपुरश्चरणविधयः nṛsiṁhamantrarājapuraścaraṇavidhayaḥ
Accusative नृसिंहमन्त्रराजपुरश्चरणविधिम् nṛsiṁhamantrarājapuraścaraṇavidhim
नृसिंहमन्त्रराजपुरश्चरणविधी nṛsiṁhamantrarājapuraścaraṇavidhī
नृसिंहमन्त्रराजपुरश्चरणविधीन् nṛsiṁhamantrarājapuraścaraṇavidhīn
Instrumental नृसिंहमन्त्रराजपुरश्चरणविधिना nṛsiṁhamantrarājapuraścaraṇavidhinā
नृसिंहमन्त्रराजपुरश्चरणविधिभ्याम् nṛsiṁhamantrarājapuraścaraṇavidhibhyām
नृसिंहमन्त्रराजपुरश्चरणविधिभिः nṛsiṁhamantrarājapuraścaraṇavidhibhiḥ
Dative नृसिंहमन्त्रराजपुरश्चरणविधये nṛsiṁhamantrarājapuraścaraṇavidhaye
नृसिंहमन्त्रराजपुरश्चरणविधिभ्याम् nṛsiṁhamantrarājapuraścaraṇavidhibhyām
नृसिंहमन्त्रराजपुरश्चरणविधिभ्यः nṛsiṁhamantrarājapuraścaraṇavidhibhyaḥ
Ablative नृसिंहमन्त्रराजपुरश्चरणविधेः nṛsiṁhamantrarājapuraścaraṇavidheḥ
नृसिंहमन्त्रराजपुरश्चरणविधिभ्याम् nṛsiṁhamantrarājapuraścaraṇavidhibhyām
नृसिंहमन्त्रराजपुरश्चरणविधिभ्यः nṛsiṁhamantrarājapuraścaraṇavidhibhyaḥ
Genitive नृसिंहमन्त्रराजपुरश्चरणविधेः nṛsiṁhamantrarājapuraścaraṇavidheḥ
नृसिंहमन्त्रराजपुरश्चरणविध्योः nṛsiṁhamantrarājapuraścaraṇavidhyoḥ
नृसिंहमन्त्रराजपुरश्चरणविधीनाम् nṛsiṁhamantrarājapuraścaraṇavidhīnām
Locative नृसिंहमन्त्रराजपुरश्चरणविधौ nṛsiṁhamantrarājapuraścaraṇavidhau
नृसिंहमन्त्रराजपुरश्चरणविध्योः nṛsiṁhamantrarājapuraścaraṇavidhyoḥ
नृसिंहमन्त्रराजपुरश्चरणविधिषु nṛsiṁhamantrarājapuraścaraṇavidhiṣu