Sanskrit tools

Sanskrit declension


Declension of नृसिंहमहतश्चरित्र nṛsiṁhamahataścaritra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृसिंहमहतश्चरित्रम् nṛsiṁhamahataścaritram
नृसिंहमहतश्चरित्रे nṛsiṁhamahataścaritre
नृसिंहमहतश्चरित्राणि nṛsiṁhamahataścaritrāṇi
Vocative नृसिंहमहतश्चरित्र nṛsiṁhamahataścaritra
नृसिंहमहतश्चरित्रे nṛsiṁhamahataścaritre
नृसिंहमहतश्चरित्राणि nṛsiṁhamahataścaritrāṇi
Accusative नृसिंहमहतश्चरित्रम् nṛsiṁhamahataścaritram
नृसिंहमहतश्चरित्रे nṛsiṁhamahataścaritre
नृसिंहमहतश्चरित्राणि nṛsiṁhamahataścaritrāṇi
Instrumental नृसिंहमहतश्चरित्रेण nṛsiṁhamahataścaritreṇa
नृसिंहमहतश्चरित्राभ्याम् nṛsiṁhamahataścaritrābhyām
नृसिंहमहतश्चरित्रैः nṛsiṁhamahataścaritraiḥ
Dative नृसिंहमहतश्चरित्राय nṛsiṁhamahataścaritrāya
नृसिंहमहतश्चरित्राभ्याम् nṛsiṁhamahataścaritrābhyām
नृसिंहमहतश्चरित्रेभ्यः nṛsiṁhamahataścaritrebhyaḥ
Ablative नृसिंहमहतश्चरित्रात् nṛsiṁhamahataścaritrāt
नृसिंहमहतश्चरित्राभ्याम् nṛsiṁhamahataścaritrābhyām
नृसिंहमहतश्चरित्रेभ्यः nṛsiṁhamahataścaritrebhyaḥ
Genitive नृसिंहमहतश्चरित्रस्य nṛsiṁhamahataścaritrasya
नृसिंहमहतश्चरित्रयोः nṛsiṁhamahataścaritrayoḥ
नृसिंहमहतश्चरित्राणाम् nṛsiṁhamahataścaritrāṇām
Locative नृसिंहमहतश्चरित्रे nṛsiṁhamahataścaritre
नृसिंहमहतश्चरित्रयोः nṛsiṁhamahataścaritrayoḥ
नृसिंहमहतश्चरित्रेषु nṛsiṁhamahataścaritreṣu