| Singular | Dual | Plural |
Nominative |
नृसिंहमालामन्त्रः
nṛsiṁhamālāmantraḥ
|
नृसिंहमालामन्त्रौ
nṛsiṁhamālāmantrau
|
नृसिंहमालामन्त्राः
nṛsiṁhamālāmantrāḥ
|
Vocative |
नृसिंहमालामन्त्र
nṛsiṁhamālāmantra
|
नृसिंहमालामन्त्रौ
nṛsiṁhamālāmantrau
|
नृसिंहमालामन्त्राः
nṛsiṁhamālāmantrāḥ
|
Accusative |
नृसिंहमालामन्त्रम्
nṛsiṁhamālāmantram
|
नृसिंहमालामन्त्रौ
nṛsiṁhamālāmantrau
|
नृसिंहमालामन्त्रान्
nṛsiṁhamālāmantrān
|
Instrumental |
नृसिंहमालामन्त्रेण
nṛsiṁhamālāmantreṇa
|
नृसिंहमालामन्त्राभ्याम्
nṛsiṁhamālāmantrābhyām
|
नृसिंहमालामन्त्रैः
nṛsiṁhamālāmantraiḥ
|
Dative |
नृसिंहमालामन्त्राय
nṛsiṁhamālāmantrāya
|
नृसिंहमालामन्त्राभ्याम्
nṛsiṁhamālāmantrābhyām
|
नृसिंहमालामन्त्रेभ्यः
nṛsiṁhamālāmantrebhyaḥ
|
Ablative |
नृसिंहमालामन्त्रात्
nṛsiṁhamālāmantrāt
|
नृसिंहमालामन्त्राभ्याम्
nṛsiṁhamālāmantrābhyām
|
नृसिंहमालामन्त्रेभ्यः
nṛsiṁhamālāmantrebhyaḥ
|
Genitive |
नृसिंहमालामन्त्रस्य
nṛsiṁhamālāmantrasya
|
नृसिंहमालामन्त्रयोः
nṛsiṁhamālāmantrayoḥ
|
नृसिंहमालामन्त्राणाम्
nṛsiṁhamālāmantrāṇām
|
Locative |
नृसिंहमालामन्त्रे
nṛsiṁhamālāmantre
|
नृसिंहमालामन्त्रयोः
nṛsiṁhamālāmantrayoḥ
|
नृसिंहमालामन्त्रेषु
nṛsiṁhamālāmantreṣu
|