Sanskrit tools

Sanskrit declension


Declension of नृसिंहमालामन्त्र nṛsiṁhamālāmantra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृसिंहमालामन्त्रः nṛsiṁhamālāmantraḥ
नृसिंहमालामन्त्रौ nṛsiṁhamālāmantrau
नृसिंहमालामन्त्राः nṛsiṁhamālāmantrāḥ
Vocative नृसिंहमालामन्त्र nṛsiṁhamālāmantra
नृसिंहमालामन्त्रौ nṛsiṁhamālāmantrau
नृसिंहमालामन्त्राः nṛsiṁhamālāmantrāḥ
Accusative नृसिंहमालामन्त्रम् nṛsiṁhamālāmantram
नृसिंहमालामन्त्रौ nṛsiṁhamālāmantrau
नृसिंहमालामन्त्रान् nṛsiṁhamālāmantrān
Instrumental नृसिंहमालामन्त्रेण nṛsiṁhamālāmantreṇa
नृसिंहमालामन्त्राभ्याम् nṛsiṁhamālāmantrābhyām
नृसिंहमालामन्त्रैः nṛsiṁhamālāmantraiḥ
Dative नृसिंहमालामन्त्राय nṛsiṁhamālāmantrāya
नृसिंहमालामन्त्राभ्याम् nṛsiṁhamālāmantrābhyām
नृसिंहमालामन्त्रेभ्यः nṛsiṁhamālāmantrebhyaḥ
Ablative नृसिंहमालामन्त्रात् nṛsiṁhamālāmantrāt
नृसिंहमालामन्त्राभ्याम् nṛsiṁhamālāmantrābhyām
नृसिंहमालामन्त्रेभ्यः nṛsiṁhamālāmantrebhyaḥ
Genitive नृसिंहमालामन्त्रस्य nṛsiṁhamālāmantrasya
नृसिंहमालामन्त्रयोः nṛsiṁhamālāmantrayoḥ
नृसिंहमालामन्त्राणाम् nṛsiṁhamālāmantrāṇām
Locative नृसिंहमालामन्त्रे nṛsiṁhamālāmantre
नृसिंहमालामन्त्रयोः nṛsiṁhamālāmantrayoḥ
नृसिंहमालामन्त्रेषु nṛsiṁhamālāmantreṣu