Sanskrit tools

Sanskrit declension


Declension of नृसिंहमाहात्म्य nṛsiṁhamāhātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृसिंहमाहात्म्यम् nṛsiṁhamāhātmyam
नृसिंहमाहात्म्ये nṛsiṁhamāhātmye
नृसिंहमाहात्म्यानि nṛsiṁhamāhātmyāni
Vocative नृसिंहमाहात्म्य nṛsiṁhamāhātmya
नृसिंहमाहात्म्ये nṛsiṁhamāhātmye
नृसिंहमाहात्म्यानि nṛsiṁhamāhātmyāni
Accusative नृसिंहमाहात्म्यम् nṛsiṁhamāhātmyam
नृसिंहमाहात्म्ये nṛsiṁhamāhātmye
नृसिंहमाहात्म्यानि nṛsiṁhamāhātmyāni
Instrumental नृसिंहमाहात्म्येन nṛsiṁhamāhātmyena
नृसिंहमाहात्म्याभ्याम् nṛsiṁhamāhātmyābhyām
नृसिंहमाहात्म्यैः nṛsiṁhamāhātmyaiḥ
Dative नृसिंहमाहात्म्याय nṛsiṁhamāhātmyāya
नृसिंहमाहात्म्याभ्याम् nṛsiṁhamāhātmyābhyām
नृसिंहमाहात्म्येभ्यः nṛsiṁhamāhātmyebhyaḥ
Ablative नृसिंहमाहात्म्यात् nṛsiṁhamāhātmyāt
नृसिंहमाहात्म्याभ्याम् nṛsiṁhamāhātmyābhyām
नृसिंहमाहात्म्येभ्यः nṛsiṁhamāhātmyebhyaḥ
Genitive नृसिंहमाहात्म्यस्य nṛsiṁhamāhātmyasya
नृसिंहमाहात्म्ययोः nṛsiṁhamāhātmyayoḥ
नृसिंहमाहात्म्यानाम् nṛsiṁhamāhātmyānām
Locative नृसिंहमाहात्म्ये nṛsiṁhamāhātmye
नृसिंहमाहात्म्ययोः nṛsiṁhamāhātmyayoḥ
नृसिंहमाहात्म्येषु nṛsiṁhamāhātmyeṣu