Sanskrit tools

Sanskrit declension


Declension of नृसिंहसहस्रनामन् nṛsiṁhasahasranāman, n.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative नृसिंहसहस्रनाम nṛsiṁhasahasranāma
नृसिंहसहस्रनाम्नी nṛsiṁhasahasranāmnī
नृसिंहसहस्रनामनी nṛsiṁhasahasranāmanī
नृसिंहसहस्रनामानि nṛsiṁhasahasranāmāni
Vocative नृसिंहसहस्रनाम nṛsiṁhasahasranāma
नृसिंहसहस्रनामन् nṛsiṁhasahasranāman
नृसिंहसहस्रनाम्नी nṛsiṁhasahasranāmnī
नृसिंहसहस्रनामनी nṛsiṁhasahasranāmanī
नृसिंहसहस्रनामानि nṛsiṁhasahasranāmāni
Accusative नृसिंहसहस्रनाम nṛsiṁhasahasranāma
नृसिंहसहस्रनाम्नी nṛsiṁhasahasranāmnī
नृसिंहसहस्रनामनी nṛsiṁhasahasranāmanī
नृसिंहसहस्रनामानि nṛsiṁhasahasranāmāni
Instrumental नृसिंहसहस्रनाम्ना nṛsiṁhasahasranāmnā
नृसिंहसहस्रनामभ्याम् nṛsiṁhasahasranāmabhyām
नृसिंहसहस्रनामभिः nṛsiṁhasahasranāmabhiḥ
Dative नृसिंहसहस्रनाम्ने nṛsiṁhasahasranāmne
नृसिंहसहस्रनामभ्याम् nṛsiṁhasahasranāmabhyām
नृसिंहसहस्रनामभ्यः nṛsiṁhasahasranāmabhyaḥ
Ablative नृसिंहसहस्रनाम्नः nṛsiṁhasahasranāmnaḥ
नृसिंहसहस्रनामभ्याम् nṛsiṁhasahasranāmabhyām
नृसिंहसहस्रनामभ्यः nṛsiṁhasahasranāmabhyaḥ
Genitive नृसिंहसहस्रनाम्नः nṛsiṁhasahasranāmnaḥ
नृसिंहसहस्रनाम्नोः nṛsiṁhasahasranāmnoḥ
नृसिंहसहस्रनाम्नाम् nṛsiṁhasahasranāmnām
Locative नृसिंहसहस्रनाम्नि nṛsiṁhasahasranāmni
नृसिंहसहस्रनामनि nṛsiṁhasahasranāmani
नृसिंहसहस्रनाम्नोः nṛsiṁhasahasranāmnoḥ
नृसिंहसहस्रनामसु nṛsiṁhasahasranāmasu