Sanskrit tools

Sanskrit declension


Declension of नृसिंहस्तवराज nṛsiṁhastavarāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृसिंहस्तवराजः nṛsiṁhastavarājaḥ
नृसिंहस्तवराजौ nṛsiṁhastavarājau
नृसिंहस्तवराजाः nṛsiṁhastavarājāḥ
Vocative नृसिंहस्तवराज nṛsiṁhastavarāja
नृसिंहस्तवराजौ nṛsiṁhastavarājau
नृसिंहस्तवराजाः nṛsiṁhastavarājāḥ
Accusative नृसिंहस्तवराजम् nṛsiṁhastavarājam
नृसिंहस्तवराजौ nṛsiṁhastavarājau
नृसिंहस्तवराजान् nṛsiṁhastavarājān
Instrumental नृसिंहस्तवराजेन nṛsiṁhastavarājena
नृसिंहस्तवराजाभ्याम् nṛsiṁhastavarājābhyām
नृसिंहस्तवराजैः nṛsiṁhastavarājaiḥ
Dative नृसिंहस्तवराजाय nṛsiṁhastavarājāya
नृसिंहस्तवराजाभ्याम् nṛsiṁhastavarājābhyām
नृसिंहस्तवराजेभ्यः nṛsiṁhastavarājebhyaḥ
Ablative नृसिंहस्तवराजात् nṛsiṁhastavarājāt
नृसिंहस्तवराजाभ्याम् nṛsiṁhastavarājābhyām
नृसिंहस्तवराजेभ्यः nṛsiṁhastavarājebhyaḥ
Genitive नृसिंहस्तवराजस्य nṛsiṁhastavarājasya
नृसिंहस्तवराजयोः nṛsiṁhastavarājayoḥ
नृसिंहस्तवराजानाम् nṛsiṁhastavarājānām
Locative नृसिंहस्तवराजे nṛsiṁhastavarāje
नृसिंहस्तवराजयोः nṛsiṁhastavarājayoḥ
नृसिंहस्तवराजेषु nṛsiṁhastavarājeṣu