| Singular | Dual | Plural |
Nominative |
नृसिंहस्तवराजः
nṛsiṁhastavarājaḥ
|
नृसिंहस्तवराजौ
nṛsiṁhastavarājau
|
नृसिंहस्तवराजाः
nṛsiṁhastavarājāḥ
|
Vocative |
नृसिंहस्तवराज
nṛsiṁhastavarāja
|
नृसिंहस्तवराजौ
nṛsiṁhastavarājau
|
नृसिंहस्तवराजाः
nṛsiṁhastavarājāḥ
|
Accusative |
नृसिंहस्तवराजम्
nṛsiṁhastavarājam
|
नृसिंहस्तवराजौ
nṛsiṁhastavarājau
|
नृसिंहस्तवराजान्
nṛsiṁhastavarājān
|
Instrumental |
नृसिंहस्तवराजेन
nṛsiṁhastavarājena
|
नृसिंहस्तवराजाभ्याम्
nṛsiṁhastavarājābhyām
|
नृसिंहस्तवराजैः
nṛsiṁhastavarājaiḥ
|
Dative |
नृसिंहस्तवराजाय
nṛsiṁhastavarājāya
|
नृसिंहस्तवराजाभ्याम्
nṛsiṁhastavarājābhyām
|
नृसिंहस्तवराजेभ्यः
nṛsiṁhastavarājebhyaḥ
|
Ablative |
नृसिंहस्तवराजात्
nṛsiṁhastavarājāt
|
नृसिंहस्तवराजाभ्याम्
nṛsiṁhastavarājābhyām
|
नृसिंहस्तवराजेभ्यः
nṛsiṁhastavarājebhyaḥ
|
Genitive |
नृसिंहस्तवराजस्य
nṛsiṁhastavarājasya
|
नृसिंहस्तवराजयोः
nṛsiṁhastavarājayoḥ
|
नृसिंहस्तवराजानाम्
nṛsiṁhastavarājānām
|
Locative |
नृसिंहस्तवराजे
nṛsiṁhastavarāje
|
नृसिंहस्तवराजयोः
nṛsiṁhastavarājayoḥ
|
नृसिंहस्तवराजेषु
nṛsiṁhastavarājeṣu
|