Sanskrit tools

Sanskrit declension


Declension of नृसिंहस्तोत्र nṛsiṁhastotra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृसिंहस्तोत्रम् nṛsiṁhastotram
नृसिंहस्तोत्रे nṛsiṁhastotre
नृसिंहस्तोत्राणि nṛsiṁhastotrāṇi
Vocative नृसिंहस्तोत्र nṛsiṁhastotra
नृसिंहस्तोत्रे nṛsiṁhastotre
नृसिंहस्तोत्राणि nṛsiṁhastotrāṇi
Accusative नृसिंहस्तोत्रम् nṛsiṁhastotram
नृसिंहस्तोत्रे nṛsiṁhastotre
नृसिंहस्तोत्राणि nṛsiṁhastotrāṇi
Instrumental नृसिंहस्तोत्रेण nṛsiṁhastotreṇa
नृसिंहस्तोत्राभ्याम् nṛsiṁhastotrābhyām
नृसिंहस्तोत्रैः nṛsiṁhastotraiḥ
Dative नृसिंहस्तोत्राय nṛsiṁhastotrāya
नृसिंहस्तोत्राभ्याम् nṛsiṁhastotrābhyām
नृसिंहस्तोत्रेभ्यः nṛsiṁhastotrebhyaḥ
Ablative नृसिंहस्तोत्रात् nṛsiṁhastotrāt
नृसिंहस्तोत्राभ्याम् nṛsiṁhastotrābhyām
नृसिंहस्तोत्रेभ्यः nṛsiṁhastotrebhyaḥ
Genitive नृसिंहस्तोत्रस्य nṛsiṁhastotrasya
नृसिंहस्तोत्रयोः nṛsiṁhastotrayoḥ
नृसिंहस्तोत्राणाम् nṛsiṁhastotrāṇām
Locative नृसिंहस्तोत्रे nṛsiṁhastotre
नृसिंहस्तोत्रयोः nṛsiṁhastotrayoḥ
नृसिंहस्तोत्रेषु nṛsiṁhastotreṣu