Sanskrit tools

Sanskrit declension


Declension of नृसिंहाराधन nṛsiṁhārādhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृसिंहाराधनम् nṛsiṁhārādhanam
नृसिंहाराधने nṛsiṁhārādhane
नृसिंहाराधनानि nṛsiṁhārādhanāni
Vocative नृसिंहाराधन nṛsiṁhārādhana
नृसिंहाराधने nṛsiṁhārādhane
नृसिंहाराधनानि nṛsiṁhārādhanāni
Accusative नृसिंहाराधनम् nṛsiṁhārādhanam
नृसिंहाराधने nṛsiṁhārādhane
नृसिंहाराधनानि nṛsiṁhārādhanāni
Instrumental नृसिंहाराधनेन nṛsiṁhārādhanena
नृसिंहाराधनाभ्याम् nṛsiṁhārādhanābhyām
नृसिंहाराधनैः nṛsiṁhārādhanaiḥ
Dative नृसिंहाराधनाय nṛsiṁhārādhanāya
नृसिंहाराधनाभ्याम् nṛsiṁhārādhanābhyām
नृसिंहाराधनेभ्यः nṛsiṁhārādhanebhyaḥ
Ablative नृसिंहाराधनात् nṛsiṁhārādhanāt
नृसिंहाराधनाभ्याम् nṛsiṁhārādhanābhyām
नृसिंहाराधनेभ्यः nṛsiṁhārādhanebhyaḥ
Genitive नृसिंहाराधनस्य nṛsiṁhārādhanasya
नृसिंहाराधनयोः nṛsiṁhārādhanayoḥ
नृसिंहाराधनानाम् nṛsiṁhārādhanānām
Locative नृसिंहाराधने nṛsiṁhārādhane
नृसिंहाराधनयोः nṛsiṁhārādhanayoḥ
नृसिंहाराधनेषु nṛsiṁhārādhaneṣu