| Singular | Dual | Plural |
Nominative |
नृसिंहाराधनम्
nṛsiṁhārādhanam
|
नृसिंहाराधने
nṛsiṁhārādhane
|
नृसिंहाराधनानि
nṛsiṁhārādhanāni
|
Vocative |
नृसिंहाराधन
nṛsiṁhārādhana
|
नृसिंहाराधने
nṛsiṁhārādhane
|
नृसिंहाराधनानि
nṛsiṁhārādhanāni
|
Accusative |
नृसिंहाराधनम्
nṛsiṁhārādhanam
|
नृसिंहाराधने
nṛsiṁhārādhane
|
नृसिंहाराधनानि
nṛsiṁhārādhanāni
|
Instrumental |
नृसिंहाराधनेन
nṛsiṁhārādhanena
|
नृसिंहाराधनाभ्याम्
nṛsiṁhārādhanābhyām
|
नृसिंहाराधनैः
nṛsiṁhārādhanaiḥ
|
Dative |
नृसिंहाराधनाय
nṛsiṁhārādhanāya
|
नृसिंहाराधनाभ्याम्
nṛsiṁhārādhanābhyām
|
नृसिंहाराधनेभ्यः
nṛsiṁhārādhanebhyaḥ
|
Ablative |
नृसिंहाराधनात्
nṛsiṁhārādhanāt
|
नृसिंहाराधनाभ्याम्
nṛsiṁhārādhanābhyām
|
नृसिंहाराधनेभ्यः
nṛsiṁhārādhanebhyaḥ
|
Genitive |
नृसिंहाराधनस्य
nṛsiṁhārādhanasya
|
नृसिंहाराधनयोः
nṛsiṁhārādhanayoḥ
|
नृसिंहाराधनानाम्
nṛsiṁhārādhanānām
|
Locative |
नृसिंहाराधने
nṛsiṁhārādhane
|
नृसिंहाराधनयोः
nṛsiṁhārādhanayoḥ
|
नृसिंहाराधनेषु
nṛsiṁhārādhaneṣu
|