Sanskrit tools

Sanskrit declension


Declension of नृहन् nṛhan, m.

Reference(s): Müller p. 91, §202 - .
SingularDualPlural
Nominative नृहा nṛhā
नृहणौ nṛhaṇau
नृहणः nṛhaṇaḥ
Vocative नृहन् nṛhan
नृहणौ nṛhaṇau
नृहणः nṛhaṇaḥ
Accusative नृहणम् nṛhaṇam
नृहणौ nṛhaṇau
नृघ्नः nṛghnaḥ
Instrumental नृघ्ना nṛghnā
नृहभ्याम् nṛhabhyām
नृहभिः nṛhabhiḥ
Dative नृघ्ने nṛghne
नृहभ्याम् nṛhabhyām
नृहभ्यः nṛhabhyaḥ
Ablative नृघ्नः nṛghnaḥ
नृहभ्याम् nṛhabhyām
नृहभ्यः nṛhabhyaḥ
Genitive नृघ्नः nṛghnaḥ
नृघ्नोः nṛghnoḥ
नृघ्नाम् nṛghnām
Locative नृघ्नि nṛghni
नृहणि nṛhaṇi
नृघ्नोः nṛghnoḥ
नृहसु nṛhasu