Sanskrit tools

Sanskrit declension


Declension of नॄन्ःप्रणेत्रा nṝnḥpraṇetrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नॄन्ःप्रणेत्रा nṝnḥpraṇetrā
नॄन्ःप्रणेत्रे nṝnḥpraṇetre
नॄन्ःप्रणेत्राः nṝnḥpraṇetrāḥ
Vocative नॄन्ःप्रणेत्रे nṝnḥpraṇetre
नॄन्ःप्रणेत्रे nṝnḥpraṇetre
नॄन्ःप्रणेत्राः nṝnḥpraṇetrāḥ
Accusative नॄन्ःप्रणेत्राम् nṝnḥpraṇetrām
नॄन्ःप्रणेत्रे nṝnḥpraṇetre
नॄन्ःप्रणेत्राः nṝnḥpraṇetrāḥ
Instrumental नॄन्ःप्रणेत्रया nṝnḥpraṇetrayā
नॄन्ःप्रणेत्राभ्याम् nṝnḥpraṇetrābhyām
नॄन्ःप्रणेत्राभिः nṝnḥpraṇetrābhiḥ
Dative नॄन्ःप्रणेत्रायै nṝnḥpraṇetrāyai
नॄन्ःप्रणेत्राभ्याम् nṝnḥpraṇetrābhyām
नॄन्ःप्रणेत्राभ्यः nṝnḥpraṇetrābhyaḥ
Ablative नॄन्ःप्रणेत्रायाः nṝnḥpraṇetrāyāḥ
नॄन्ःप्रणेत्राभ्याम् nṝnḥpraṇetrābhyām
नॄन्ःप्रणेत्राभ्यः nṝnḥpraṇetrābhyaḥ
Genitive नॄन्ःप्रणेत्रायाः nṝnḥpraṇetrāyāḥ
नॄन्ःप्रणेत्रयोः nṝnḥpraṇetrayoḥ
नॄन्ःप्रणेत्राणाम् nṝnḥpraṇetrāṇām
Locative नॄन्ःप्रणेत्रायाम् nṝnḥpraṇetrāyām
नॄन्ःप्रणेत्रयोः nṝnḥpraṇetrayoḥ
नॄन्ःप्रणेत्रासु nṝnḥpraṇetrāsu